शिक्षा - सूक्तिः #09


अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
अव्यवस्थितचित्तस्य अव्यवस्थितचित्त / पुं / ष.वि / ए.व
(अव्यवस्थितं चित्तं यस्य सः इति अव्यवस्थितचित्तः । तस्य इति अव्यवस्थितचित्तस्य ।)

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

चित् [चितीँ संज्ञाने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to perceive, to think, to observe, to see, to regain consciousness)

पदविवरणम् :-
वि + अव + स्था + क्त = व्यवस्थित / त्रि (-तः-ता-तं)
(= steadied, unchanged)

चित् + करणे क्त = चित्त / त्रि (-त्तः-त्ता-त्तं)
(= perceived, thought)

समासविवरणम् :-
[नञ्-तत्-पुरुष-समासः]
न व्यवस्थितः इति अव्यवस्थितः ।
(= unsteadied)

[बहुव्रीहि-समासः]
अव्यवस्थितं चित्तं यस्य सः इति अव्यवस्थितचित्तः ।
(= he, whose mind is unsteadied)
he, whose mind is unsteadied
प्रसादः प्रसाद / पुं / प्र.वि / ए.व

धातुविवरणम् :-
सद् [षदॢँ विशरणगत्यवसादनेषु ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to lose power, to be tired, to dry up, to destroy, to wither,
to despond, to lose interest)


पदविवरणम् :-
प्र + सद् + घञ् = प्रसाद / पुं
(= favour, kindness, aid, assistance)
favour, kindness, propitiousness
अपि अपि / अव्ययम् also
भयङ्करः भयङ्कर / पुं / प्र.वि / ए.व

धातुविवरणम् :-
भी [ञिभी भये ; जुहोत्यादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to fear, to be afraid of, to be anxious about)

कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
भी + अपादाने अच् = भय / नपुं (-यं)
(= fear, alarm, fright, dread)

भय + कृ + खच् = भयङ्कर / त्रि (-रः-रा-रं)
(= causes fear, alarm, fright, dread)
causes fear

Go Top
विषयः विवरणम्
अन्वयः अव्यवस्थितचित्तस्य प्रसादः अपि भयङ्करः (अस्ति) ।
Purport Favour from a person of unsteady mind, also causes fear.

Comments