शिक्षा - सूक्तिः #07


वज्रादपि हि धीराणां चित्तरत्नमखण्डितम् ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
वज्रात् वज्र / पुं / प.वि / ए.व than a diamond
अपि अपि / अव्ययम् also more, even more
हि हि / अव्ययम् indeed, certainly
धीराणाम् धीर / पुं / ष.वि / ब.व
( धियं राति ददाति गृह्णातीति वा । )

धातुविवरणम् :-
ध्यै [ध्यै चिन्तायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to think, to meditate, to recollect, to concentrate upon)

पदविवरणम् :-
ध्यै + भावे क्विप् संप्रसारणञ्च = धी / स्त्री (धीः)
(= understanding, intellect)

धी + रा + क = धीर / त्रि (-रः-रा-रं)
(= wise, sensible, learned)
of wise, sensible, learned people
चित्तरत्नम् चित्तरत्न / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
चित् [चितीँ संज्ञाने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to perceive, to think, to observe, to see, to regain consciousness)

पदविवरणम् :-
चित् + करणे क्त = चित्त / त्रि (-त्तः-त्ता-त्तं)
(= perceived, thought)

रत्न / नपुं
(= jewel, gem)

समासविवरणम् :-
[उपमान-उत्तरपद-कर्मधारय-समासः]
चित्तं रत्नं इव इति चित्तरत्नम् ।
(= mind which is like a gem)
mind which is like a gem
अखण्डितम् अखण्डित / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
खण्ड् [खडिँ भेदने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to break in pieces, to break, to cut, to tear to pieces)

पदविवरणम् :-
खण्ड् + क्त = खण्डित / त्रि (-तः-ता-तं)
(= broken)

समासविवरणम् :-
[नञ्-तत्-पुरुष-समासः]
न खण्डितम् इति अखण्डितम् ।
(= unbreakable)
unbreakable

Go Top
विषयः विवरणम्
अन्वयः धीराणां चित्तरत्नं हि वज्रात् अपि अखण्डितम् (अस्ति) ।
Purport Certainly, the mind of the wise, which is like a gem, is more unbreakable than a diamond.

Comments