शिक्षा - सूक्तिः #06


तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
ताम् तद् / स्त्री / द्वि.वि / ए.व (object) she
योगम् योग / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
युज् + घञ् = योग / पुं
(= union, joining)
yoga → union with the Supreme Being by means of abstract contemplation
इति इति / अव्ययम् thus
मन्यन्ते मन् + कर्तरि लँट् / प्र.पु / ब.व

धातुविवरणम् :-
मन् [मनँ ज्ञाने ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to believe, to know, to understand, to consider, to think)
consider, regard
स्थिराम् स्थिरा / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्था + किरच् (उणादिः 1.053) = स्थिर / त्रि (-रः-रा-रं)
(= unperturbed)
unperturbed
इन्द्रियधारणाम् इन्द्रियधारणा / स्त्री / द्वि.वि / ए.व
(इन्द्रियाणां धारणा इति इन्द्रियधारणा । ताम् इति इन्द्रियधारणाम् ।)

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
इन्द्रिय / नपुं (-यं)
(= sense organs)

14 sense organs are grouped under 3 classes as below
  • अ) कर्मेन्द्रियाणि (sense organs of action)
    • १) वाक् (speech)
    • २) पाणिः (hands)
    • ३) पादः (feet)
    • ४) पायुः (excretory organ)
    • ५) उपस्थः (genital organ)
  • आ) ज्ञानेन्द्रियाणि / बुद्धीन्द्रियाणि (sense organs of perception)
    • १) श्रोत्रे (ears)
    • २) त्वक् (skin)
    • ३) नेत्रे (eyes)
    • ४) जिह्वा (tongue)
    • ५) घ्राणं (nose)
  • इ) अन्तर्-इन्द्रियाणि (internal organs)
    • १) मनः (memory)
    • २) बुद्धिः (intellect)
    • ३) अहंकारः (ego)
    • ४) चित्तः (intelligence)
धृ + णिच् + युच् = धारणा / स्त्री (-णा)
(= restraint, fortitude, firmness, steadiness, resolute)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
इन्द्रियाणां धारणा इति इन्द्रियधारणा ।
(= restraint of the sense organs)
restraint of the sense organs

Go Top
विषयः विवरणम्
अन्वयः स्थिराम् इन्द्रियधारणां तां (ते) योगम् इति मन्यन्ते ।
Purport The unperturbed restraint of the senses organs, that they regard as Yoga.

Comments