परिचयः - अन्वयक्रमः #17


गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ॥
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
गते
भरते
गत / पुं / स.वि / ए.व
भरत / पुं / स.वि / ए.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
गम् + क्त = गत / पुं & नपुं
(= gone)
when Bharata had gone

सति सप्तमी प्रयोगः ।

More info on सति सप्तमी प्रयोगः can be found in:
तु पादपूर्णारणार्थकम् / अव्ययम् but
श्रीमान् श्रीमत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
श्री + मतुँप् = श्रीमत् / पुं
श्रीः अस्य अस्ति, सः श्रीमान् ।
(= one who has wealth)
wealthy, opulent. The word is often used as a respectful affix to celebrated or revered names of persons and things in the sense of dignified, as श्रीमद्भागवत, श्रीमत्छंकराचार्य, etc …
सत्यसन्धः सत्यसन्ध / पुं / प्र.वि / ए.व

पदविवरणम् :-
सत्य / पुं
(= true, real)
सम् + धा + अङ् = सन्धा / स्त्री
(= प्रतिज्ञा, promise, vow)

समासविवरणम् :-
[बहुव्रीहिसमासः]
सत्या सन्धा यस्य, सः सत्यसन्धः
one whose promise / vow is true
जितेन्द्रियः जितेन्द्रिय / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जि [जि अभिभवे (न्यूनीभवने न्यूनीकरणे च) ; भ्वादिः ;
परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to decrease, to reduce)

पदविवरणम् :-
जि + क्त = जित / पुं & नपुं
(= conquered, subdued, surpassed, overcome)
इन्द्रिय / नपुं
(= faculty of sense)

समासविवरणम् :-
[बहिव्रीहिसमासः]
जितानि इन्द्रियाणि येन, सः जितेन्द्रियः
one by whom the senses are subdued / conquered
रामः राम / पुं / प्र.वि / ए.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= pleasing)
Rāma (one who delights)
तु पादपूर्णारणार्थकम् / अव्ययम् -
पुनः अव्ययम् again
आलक्ष्य आलक्ष्य / अव्ययम्

धातुविवरणम् :-
लक्ष् [लक्षँ दर्शनाङ्कनयोः ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to observe, to see, to look, to mark, to point, to deliberate)

पदविवरणम् :-
लक्ष् + ल्यप् = लक्ष्य / अव्ययम्
(= having seen or having been visible)
आङ् + लक्ष् + ल्यप् = आलक्ष्य / अव्ययम्
(= having been scarcely visible)
(interpreted as) expecting to see
नागरस्य नागर / पुं / ष.वि / ए.व

पदविवरणम् :-
नगर + अण् = नागर / पुं
(= नगरे भवः , नगरे विद्यमानः, being present in the city)
being present in the city
जनस्य जन / पुं / ष.वि / ए.व

पदविवरणम् :-
जन् + अच् = जन / पुं
(= the people)
of the people
अव्ययम् and
तत्र अव्ययम् there
आगमनम् आगमन / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
आङ् + गम् + ल्युट् = आगमन / नपुं
(= the act of arriving)
arrival
एकाग्रः एक + अग्र = एकाग्र / पुं / प्र.वि / ए.व

पदविवरणम् :-
एक / नपुं
(= one, single)
अग्र / नपुं
(= goal)

समासविवरणम् :-
[बहुव्रीहिसमासः]
एकः अग्रः यस्य, सः एकाग्रः
one who is single-pointed, undisturbed, unperplexed
दण्डकान् दण्डक / पुं / द्वि.वि / ब.व Daṇḍaka (name of the forest)

देशवाचकप्रयोगः बहुवचने एव क्रियते । अतः एव अत्रापि दण्डकान् इति प्रयोगं अस्ति ।

उदाहरणम् :-
अहं कर्नाटकेषु वसामि ।
भवान् केरलेषु वसति ।
प्रविवेश प्र + विश् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
विश् [विशँ प्रवेशने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to enter)
entered
पादपूर्णारणार्थकम् / अव्ययम् -

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (प्रविवेश) गौणक्रिया 1.1 (गते) गौणक्रिया 1.2 (आलक्ष्य)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि रामः श्रीमान्
सत्यसन्धः
जितेन्द्रियः
एकाग्रः
स.प्र.वि
द्वि.वि दण्डकान् आगमनम्
तृ.वि
च.वि
प.वि
ष.वि नागरस्य
जनस्य
स.वि भरते
अव्ययम् तु
तु पुनः
तत्र
अन्वयः तु भरते गते श्रीमान् सत्यसन्धः जितेन्द्रियः एकाग्रः रामः तु नागरस्य जनस्य च तत्र पुनः आगमनम् आलक्ष्य दण्डकान् प्रविवेश ह ।
Purport When Bharata had gone, Rāma, the dignified, one whose promise / vow is true, one by whom the senses are subdued, one who is single-pointed / undisturbed / unperplexed, expecting to see there, the arrival of the people being present in the city, entered Daṇḍaka (the forest).
अन्वयरचना प्रविवेश
  • कः प्रविवेश? = रामः प्रविवेश
    • कीदृशः रामः? = श्रीमान् रामः
    • पुनः कीदृशः रामः? = सत्यसन्धः रामः
    • पुनः कीदृशः रामः? = जितेन्द्रियः रामः
    • पुनः कीदृशः रामः? = एकाग्रः रामः
  • कुत्र प्रविवेश? = दण्डकान् प्रविवेश
  • कदा प्रविवेश? = भरते गते (तदा) प्रविवेश
  • किं कृत्वा प्रविवेश? = आलक्ष्य प्रविवेश
    • किम् आलक्ष्य? = पुनः आगमनम् आलक्ष्य
      • कस्य आगमनम्? = जनस्य आगमनम्
        • कीदृशस्य जनस्य? = नागरस्य जनस्य
      • कुत्र आगमनम्? = तत्र आगमनम्

Comments