परिचयः - अन्वयक्रमः #16


सः काममनवाप्यैव रामपादावुपस्पृशन् ।
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व He (Bharata)
कामम् काम / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
कम् [कमुँ कान्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to love, to desire, to long for)

पदविवरणम् :-
कम् + घञ् = काम / पुं
desire
अनवाप्य अनवाप्य / अव्ययम्

धातुविवरणम् :-
आप् [आपॢँ लम्भने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to obtain, to get, to receive)

पदविवरणम् :-
अव + आप् + ल्यप् = अवाप्य / अव्ययम्

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न अवाप्य = अनवाप्य
(= having not obtained, fulfilled)
having not obtained, fulfilled
एव अव्ययम् even
रामपादौ रामपाद / पुं / द्वि.वि / द्वि.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= pleasing)
पाद / पुं
(= foot)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
रामस्य पादः = रामपाद / पुं
(= foot of Rāma)
feet of Rāma (the one who delights)
उपस्पृशन् उपस्पृशत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्पृश् [स्पृशँ संस्पर्शने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to touch)

पदविवरणम् :-
उप + स्पृश् + शतृँ = उपस्पृशत् / पुं & नपुं
while touching
नन्दिग्रामे नन्दिग्राम / पुं / स.वि / ए.व in Nandigrāma
अकरोत् कृ + कर्तरि लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)
did
राज्यम् राज्य / नपुं / द्वि.वि / ए.व rule the kingdom
रामागमनकाङ्क्षया रामागमनकाङ्क्षा / स्त्री / तृ.वि / ए.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
काङ्क्ष् [काक्षिँ काङ्क्षायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to desire, to long for, to wish)

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= pleasing)
आङ् + गम् + ल्युट् = आगमन / नपुं
(= the act of arriving, coming)
काङ्क्ष् + अच् + टाप् = काङ्क्षा / स्त्री
(= wish, inclination, desire)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
रामस्य आगमन = रामागमन / नपुं
(= the arrival of Rāma)
[षष्ठीतत्पुरुषसमासः]
रामागमनस्य काङ्क्षा = रामागमनकाङ्क्षा / स्त्री
(= wishing the arrival of Rāma)
by wishing the arrival of Rāma

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अकरोत्) गौणक्रिया 1.1 (अनवाप्य) गौणक्रिया 1.2 (उपस्पृशन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सः रामपादौ
स.प्र.वि
द्वि.वि राज्यम् कामम्
तृ.वि रामागमनकाङ्क्षया
च.वि
प.वि
ष.वि
स.वि नन्दिग्रामे
अव्ययम् एव
अन्वयः सः कामम् अनवाप्य रामपादौ उपस्पृशन् नन्दिग्रामे एव रामागमनकाङ्क्षया राज्यम् अकरोत् ।
Purport He (Bharata), his desire having not been fulfilled, touching the feet of Rāma, ruled the kingdom from Nandigrāma, wishing the arrival of Rāma.
अन्वयरचना अकरोत्
  • कः अकरोत्? = सः (भरतः) अकरोत्
  • किं कृत्वा अकरोत्? = अनवाप्य अकरोत्
    • कम् अनवाप्य? = कामम् अनवाप्य
  • किं कुर्वन् अकरोत्? = उपस्पृशन् अकरोत्
    • कौ उपस्पृशन्? = रामपादौ उपस्पृशन्
  • किम् अकरोत्? = राज्यम् अकरोत्
  • कया अकरोत्? = रामागमनकाङ्क्षया अकरोत्
  • कुत्र अकरोत्? = नन्दिग्रामे एव अकरोत्

Comments