परिचयः - अन्वयक्रमः #15


पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
पादुके पादुका / स्त्री / द्वि.वि / द्वि.व the pair of sandals
अव्ययम् and
अस्य इदम् / पुं / ष.वि / ए.व of his
राज्याय राज्य / नपुं / च.वि / ए.व kingdom
न्यासम् न्यास / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
नि + अस् + घञ् = न्यास / पुं
as representation for safe-keeping
दत्वा दत्वा / अव्ययम्

धातुविवरणम् :-
दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)

पदविवरणम् :-
दा + क्त्वा = दत्वा / अव्ययम्
having given
पुनः पुनः अव्ययम् again and again
निवर्तयामास नि + वृत् + णिच् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)
pursuade / cause to return
ततः अव्ययम् then
भरतम् भरत / पुं / द्वि.वि / ए.व to Bharatha
भरताग्रजः भरताग्रज / पुं / प्र.वि / ए.व

पदविवरणम् :-
अग्रज / पुं
(= elder brother)
अग्रे यः जायते सः अग्रजः
तम् अनुसृत्य यः जायते सः अनुजः
(जन् + कर्तरि लँट् = जायते)

समासविवरणम् :-
[षष्ठीतत्पुरुशसमासः]
भरतस्य अग्रजः = भरताग्रजः
the brother of Bharata, i.e., Rāma

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (निवर्तयामास) गौणक्रिया 1.1 (दत्वा) गौणक्रिया 1.1.1 (न्यासम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि भरताग्रजः
स.प्र.वि
द्वि.वि भरतम् न्यासम् पादुके
तृ.वि
च.वि राज्याय
प.वि
ष.वि अस्य
स.वि
अव्ययम् ततः
पुनः पुनः
अन्वयः ततः भरताग्रजः अस्य राज्याय पादुके न्यासं दत्वा भरतं पुनः पुनः निवर्तयामास ।
Purport Bharatha's elder brother, Rāma, having given his pair of sandals for representation (and safe-keeping) to rule his (Bharata's) kingdom, persuaded Bharatha again and again (repeatedly) to return.
अन्वयरचना पुनः पुनः निवर्तयामास
  • कः पुनः पुनः निवर्तयामास? = भरताग्रजः पुनः पुनः निवर्तयामास
  • कं पुनः पुनः निवर्तयामास? = भरतं पुनः पुनः निवर्तयामास
  • कदा पुनः पुनः निवर्तयामास? = ततः पुनः पुनः निवर्तयामास
  • किं कृत्वा पुनः पुनः निवर्तयामास? = दत्वा पुनः पुनः निवर्तयामास
    • कं दत्वा? = न्यासम् दत्वा
      • कं न्यासम्? = पादुके न्यासम्
      • कस्मै न्यासम्? = राज्याय न्यासम्
      • कस्य राज्याय? = अस्य राज्याय

Comments