कोविदः - अन्वयक्रमः #11


स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व he
त्वम् युष्मद् / त्रि / प्र.वि / ए.व you
निवर्तस्व निर् + वृत् + लोँट् / म.पु / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)
return
विहाय विहाय / अव्ययम्

धातुविवरणम् :-
हा [ओँहाक् त्यागे ; जुहोत्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to desert, to omit, to neglect)

पदविवरणम् :-
वि + हा + ल्यप् = विहाय / अव्ययम्
(= having given up)
having given up
लज्जाम् लज्जा / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
लज्ज् [ओँलस्जीँ व्रीडायाम् ; तुदादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be ashamed, to be shy)

पदविवरणम् :-
लज्ज् + भावे अ = लज्जा / स्त्री
(= shame, modesty, bashfulness, embarrassment)
shame
गुरोः गुरु / पुं / ष.वि / ए.व to the guru
भवान् भवत् / पुं / प्र.वि / ए.व you
दर्शितशिष्यभक्तिः दर्शितशिष्यभक्ति / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)
भज् [भजँ सेवायाम् ; भ्वादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to worship, to honour, to pray, to serve)

पदविवरणम् :-
दृश् + णिच् + क्त = दर्शित / त्रि (-तः-ता-तम्)
(= displayed, shown)
शिष्य / पुं
(= disciple)
भज् + क्तिन् = भक्ति / स्त्री
(= devotion)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
शिष्यस्य भक्तिः = शिष्यभक्तिः / स्त्री
(= devotion of the disciple)

[बहुव्रीहिसमासः]
दर्शिता शिष्यभक्तिः येन, सः = दर्शितशिष्यभक्तिः / स्त्री
(= one who has displayed the devotion of a disciple)
one who has displayed the devotion of a disciple
शस्त्रेण शस्त्र / पुं / तृ.वि / ए.व by the weapon
रक्ष्यम् रक्ष्य / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
रक्ष् [रक्षँ पालने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to protect, to watch, to take care of)

पदविवरणम् :-
रक्ष् + यत् = रक्ष्य / त्रि (-क्ष्यः-क्ष्या-क्ष्यम्)
(= should be protected)
which should be protected
यत् यद् / नपुं / प्र.वि / ए.व that
अशक्यरक्षम् अशक्यरक्ष / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
शक् [शकँ मर्षणे ; दिवादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be able, to be possible)
रक्ष् [रक्षँ पालने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to protect, to watch, to take care of)

पदविवरणम् :-
शक् + यत् = शक्य / त्रि (-यः-या-यम्)
(= possible)
रक्ष् + अच् = रक्ष / पुं & स्त्री (-क्षः-क्षा)
(= protect, preserve)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न शक्य = अशक्य
(= not possible)

[बहुव्रीहिसमासः]
अशक्या रक्षा यस्य तत् = अशक्यरक्षम्
(= that, which cannot be protected)
that, which cannot be protected
न / अव्ययम् not
तत् तद् / नपुं / प्र.वि / ए.व that
यशः यशस् / नपुं / द्वि.वि / ए.व

यशस् / नपुं ए.व द्वि.व ब.व
प्र.वि यशः यशसी यशांसि
सं.प्र.वि यशः यशसी यशांसि
द्वि.वि यशः यशसी यशांसि
तृ.वि यशसा यशोभ्याम् यशोभिः
च.वि यशसे यशोभ्याम् यशोभ्यः
प.वि यशसः यशोभ्याम् यशोभ्यः
ष.वि यशसः यशसोः यशसाम्
स.वि यशसि यशसोः यशःसु / यशस्सु

fame
शस्त्रभृताम् शस्त्रभृत् / पुं / ष.वि / ब.व

धातुविवरणम् :-
भृ [डुभृञ् धारणपोषणयोः ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to wear, to bear, to support, to nourish, to protect)

पदविवरणम् :-
शस्त्र / नपुं
(= weapons)
भृ + बिभर्ति इति क्विप् = भृत् / पुं
(= bearing, maintaining, possessing)

समासविवरणम् :-
[उपपदसमासः]
शस्त्रं बिभर्ति इति शस्त्रभृत्, तेषाम् = शस्त्रभृताम्
(= those who are possessing weapons)

भृत् / पुं ए.व द्वि.व ब.व
प्र.वि भृन् भृन्तौ भृन्तः
सं.प्र.वि भृन् भृन्तौ भृन्तः
द्वि.वि भृन्तम् भृन्तौ भृतः
तृ.वि भृता भृद्भ्याम् भृद्भिः
च.वि भृते भृद्भ्याम् भृद्भ्यः
प.वि भृतः भृद्भ्याम् भृद्भ्यः
ष.वि भृतः भृतोः भृताम्
स.वि भृति भृतोः भृत्सु

those who are possessing weapons
क्षिणोति क्षि + कर्तरि लँट् / प्र.पु / ए.व
क्षिण् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
क्षि [क्षि हिंसायाम् ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to damage, to hurt)
क्षिण् [क्षिणुँ हिंसायाम् ; तनादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to kill, to destroy, to irritate, to cause pain, to hurt, to break)
affect

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (निवर्तस्व) प्रधानक्रिया 2.0 (अस्ति) प्रधानक्रिया 3.0 (न क्षिणोति) प्रधानक्रिया 4.0 (न क्षिणोति)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि त्वम् सः भवान् दर्शितशिष्यभक्तिः यत् रक्ष्यम्
अशक्यरक्षम्
तत्
स.प्र.वि
द्वि.वि लज्जाम् यशः
तृ.वि शस्त्रेण
च.वि
प.वि
ष.वि गुरोः शस्त्रभृताम्
स.वि
अव्ययम् विहाय
अन्वयः सः त्वं लज्जां विहाय निवर्तस्व । भवान् गुरोः दर्शितशिष्यभक्तिः (अस्ति) । यत् रक्ष्यं शस्त्रेण अशक्यरक्षं, तत् शस्त्रभृतां यशः न क्षिणोति ।
तात्पर्यम्
Purport You (Dilīpa), he (who is helpless), having given up the shame, return. You have displayed the devotion of a disciple, to your perceptor. When, that which should be protected, could not be protected by weapons, then that will not affect the fame of the one who is armed with (possessing) the weapons.
अन्वयरचना निवर्तस्व
  • कः निवर्तस्व? = त्वं निवर्तस्व
    • कीदृशः त्वम्? = सः त्वम्
  • किं कृत्वा निवर्तस्व? = विहाय निवर्तस्व
    • कं विहाय? = लज्जां विहाय
(अस्ति)
  • कः अस्ति? = भवान् अस्ति
    • कीदृशः भवान्? = दर्शितशिष्यभक्तिः भवान्
      • कस्य दर्शितशिष्यभक्तिः? = गुरोः दर्शितशिष्यभक्तिः
न क्षिणोति
  • किं न क्षिणोति? = तत् न क्षिणोति
    • कीदृशं तत्? = यत् रक्ष्यं तत्
    • पुनः कीदृशं तत्? = यत् अशक्यरक्षं तत्
      • केन अशक्यरक्षम्? = शस्त्रेण अशक्यरक्षम्
  • तत् किं न क्षिणोति? = तत् यशः न क्षिणोति
    • केषां यशः? = शस्त्रभृतां यशः

Comments