परिचयः - अन्वयक्रमः #08


रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
रामस्य राम / पुं / ष.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
Rama's
दयिता दयिता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
दय् + क्त = दयित / पुं & नपुं
दयित + टाप् = दयिता / स्त्री
one who is compassionate
भार्या भार्या / स्त्री / प्र.वि / ए.व wife
नित्यम् नित्य / नपुं / प्र.वि / ए.व

पदविवरणम् :-
नि + त्यप् = नित्य / नपुं
always
प्राणसमा प्राण + समा = प्राणसमा / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
सम + अच् = सम / पुं
सम + टाप् = समा / स्त्री
one who is equal to (his) breath
हिता हिता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
हि [स्वादिः] + क्त = हित / पुं & नपुं
हित + टाप् = हिता / स्त्री
one who seeks welfare
सीता सीता / स्त्री / प्र.वि / ए.व Sita
अपि अव्ययम् also
अनुगता अनुगता / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
अनु + गम् + क्त = अनुगत / पुं & नपुं
अनुगत + टाप् = अनुगता / स्त्री
followed
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
Rama
शशिनम् शशिन / पुं / द्वि.वि / ए.व Moon
रोहिणी रोहिणी / स्त्री / प्र.वि / ए.व Rohini
यथा यत् + थाल् = यथा / अव्ययम् just as

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (आसीत्) गौणक्रिया 1.1 (अनुगता) गौणक्रिया 1.2 (अनुगता)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सीता (सीता) दयिता
भार्या
नित्यम् प्राणसमा
हिता
रोहिणी
स.प्र.वि
द्वि.वि रामम् शशिनम्
तृ.वि
च.वि
प.वि
ष.वि रामस्य
स.वि
अव्ययम् (तथा)
अपि
यथा
अन्वयः यथा रोहिणी शशिनम् अनुगता, (तथा) नित्यं प्राणसमा हिता रामस्य दयिता भार्या सीता अपि रामम् (अनुगता आसीत्) ।
तात्पर्यम् Just as Rohini followed the Moon, (similarly) Sita, who is always equal to (his) breath, who seeks (his) welfare, who is compassionate, (his) wife, also followed Rama.
अन्वयरचना आसीत्
  • का आसीत्? = सीता आसीत्
    • कीदृशी सीता? = दयिता सीता
    • पुनः कीदृशी सीता? = हिता सीता
    • पुनः कीदृशी सीता? = भार्या सीता
      • कस्य भार्या? = रामस्य भार्या
    • पुनः कीदृशी सीता? = प्राणसमा सीता
      • कीदृशं प्राणसमा? = नित्यं प्राणसमा
    • पुनः कीदृशी सीता? = अनुगता सीता
      • कम् अनुगता? = रामं अनुगता
    • सीता कथम् अनुगता? = यथा रोहिणी (तथा) सीता अनुगता
      • रोहिणी कम् अनुगता? = रोहिणी शशिनम् अनुगता

Comments