परिचयः - सुभाषितम् #06


जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
जलबिन्दुनिपातेन जलबिन्दुनिपात / पुं / तृ.वि / ए.व

पदविवरणम् :-
नि + पत् + भावे घञ् / पुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
जलस्य बिन्दुः = जलबिन्दु / पुं
जलबिन्दोः निपातः = जलबिन्दुनिपात / पुं
by the falling of water droplet
क्रमशः क्रमशः / अव्ययम्

पदविवरणम् :-
क्रम + शस् [तद्धित] / अव्ययम्
gradually

शस् प्रत्ययः can be used in situations where one wants to show "repeated action" using a specific (formal or informal) unit of measurement.

Example: कणशः = Repeatedly (does something) with grains. Here "grain" indicates an object of certain dimensions, and hence considered a unit of measurement.
Similarly - क्षणशः । Repeatedly does something each क्षण । Again, क्षण is a unit of measurement.
Other examples: क्रमशः, भागशः, गणशः, पञ्चशः, पादशः etc.
पूर्यते पूर् + कर्मणि लँट् / प्र.पु / ए.व is filled
घटः घट / पुं / प्र.वि / ए.व the pot
सः तद् / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
सः + हेतुः
= स + (: ⇒ x) + हेतुः [विसर्गलोपसन्धिः]
= स हेतुः
that (is)
हेतुः हेतु / पुं / प्र.वि / ए.व the reason / logic
सर्वविद्यानाम् सर्वविद्या / स्त्री / ष.वि / ब.व

सन्धिविवरणम् :-
सर्वविद्यानाम् + धर्मस्य
= सर्वविद्याना + (म् ⇒ ं) + धर्मस्य [अनुस्वारसन्धिः ८.३.२३]
= सर्वविद्यानां धर्मस्य

समासविवरणम् :-
[कर्मधारयसमासः]
सर्वा च सा विद्या च, तासाम् = सर्वविद्यानाम् ।
for all learnings
धर्मस्य धर्म / पुं / ष.वि / ए.व for righteousness
अव्ययम् and
धनस्य धन / पुं / ष.वि / ए.व for wealth
अव्ययम् and

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
जलबिन्दुनिपातेन घटः क्रमशः पूर्यते । A pot is gradually filled by a falling water droplet.
सः हेतुः सर्वविद्यानां च धर्मस्य च धनस्य (च अपि भवति) । That is logic / reason for all learnings, for righteousness and for money.

Comments