शिक्षा - सुभाषितम् #11


कदर्थितस्यापि हि धैर्यवृत्तेः
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेः
नाधः शिखा यान्ति कदाचिदेव ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
कदर्थितस्य कदर्थित / पुं / ष.वि / ए.व

पदविवरणम् :-
अर्थ + क्त = अर्थित / पुं & नपुं
अर्थित + टाप् = अर्थिता / स्त्री

अर्थितः - अर्थितौ - अर्थिताः
अर्थिता - अर्थिते - अर्थिताः
अर्थितम् - अर्थिते - अर्थितानि

समासविवरणम् :-
[ TBD ]
कत् + अर्थित = कदर्थित
rendered useless
अपि अव्ययम् also
हि अव्ययम् certainly
धैर्यवृत्तेः धैर्यवृत्त / पुं / ष.वि / ए.व

पदविवरणम् :-
धीर् + ष्यञ् = धैर्य / नपुं
वृत् + क्तिन् = वृत्तिः / स्त्री

समासविवरणम् :-
[बहुव्रीहिसमासः]
धैर्यः यस्य वृत्तिः सः धैर्यवृत्तः
of a person for whom courage is the way of life
न शक्यते न शक् + लँट् / प्र.पु / ए.व not possible
धैर्यगुणः धैर्यगुण / पुं / प्र.वि / ए.व

पदविवरणम् :-
धीर् + ष्यञ् = धैर्य / नपुं

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारयसमासः]
धैर्यः गुणः = धैर्यः च सः गुणः च = धैर्यगुणः
courageous behaviour
प्रमार्ष्टुम् प्रमार्ष्टुम् / अव्ययम्

पदविवरणम् :-
प्र + मृज् + तुमुँन् = प्रमार्ष्टुम् / अव्ययम्
to remove, to destroy
अधोमुखस्य अधोमुख / पुं / ष.वि / ए.व

समासविवरणम् :-
[बहुव्रीहिसमासः]
अधः यस्य मुखः सः अधोमुखः
of a person whose is looking downward
अपि अव्ययम् also
कृतस्य कृत / पुं / ष.वि / ए.व

पदविवरणम् :-
कृ + क्त = कृत

कृतः - कृतौ - कृताः
कृता - कृते - कृताः
कृतम् - कृते - कृतानि
of one who did
वह्नेः वह्नि / पुं / ष.वि / ए.व of the fire
अव्ययम् not
अधः अव्ययम् down
शिखाः शिखा / स्त्री / प्र.वि / ब.व flames
यान्ति या + लँट् / प्र.पु / ब.व go
कदाचित् अव्ययम् sometime
एव अव्ययम् even

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(यथा) अधोमुखस्य कृतस्य अपि वह्नेः शिखाः कदाचित् एव अधः न यान्ति, (तथा) कदर्थितस्य धैर्यवृत्तेः धैर्यगुणः अपि प्रमार्ष्टुं न हि शक्यते । (Just as), even if pointed downwards, the flames of the fire never ever points downward; (similarly), even if a person, for whom courage is the way of life, is rendered useless, the courageous behaviour can never be removed from him.

Comments