भगवद्गीता ॥०१.२८॥


अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
दृष्ट्वा दृश् + क्त्वा / अव्ययम् having seen
इमम् इदम् / पुं / द्वि.वि / ए.व

इदम् / पुं ए.व द्वि.व ब.व
प्र.वि अयम् इमौ इमे
द्वि.वि एनम् / इमम् एनौ / इमौ एनान् / इमान्
तृ.वि एनेन / अनेन आभ्याम् एभिः
च.वि अस्मै आभ्याम् एभ्यः
प.वि अस्मात् / अस्माद् आभ्याम् एभ्यः
ष.वि अस्य एनयोः / अनयोः एषाम्
स.वि अस्मिन् एनयोः / अनयोः एषु

these
स्वजनं स्वजन / पुं / द्वि.वि / ए.व (as object) my people
कृष्ण कृष्ण / पुं / सं.प्र.वि / ए.व Hey Krishna !
युयुत्सुं युयुत्सु / पुं / द्वि.वि / ए.व

पदविवर्णम् :-
युध् + सन् = युयुत्स (धातुः)
युयुत्स + उ = युयुत्सु / पुं
(as object) one who is desirous to fight
समुपस्थितम् सम् + उप + स्था + क्त / पुं / द्वि.वि / ए.व present
सीदन्ति सद् + लँट् / प्र.पु / ब.व are powerless
मम अस्मद् / त्रि / ष.वि / ए.व my
गात्राणि गात्र / नपुं / प्र.वि / ब.व limbs
मुखम् मुख / पुं / प्र.वि / ए.व mouth
अव्ययम् and
परिश‍ुष्यति परि + शुष् + लँट् / प्र.पु / ए.व is dry

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1 (सीदन्ति) प्रधानक्रिया #2 (परिश‍ुष्यति) गौणक्रिया (दृष्ट्वा)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि गात्राणि मुखम् (अहम्)
स.प्र.वि (हे) कृष्ण!
द्वि.वि इमम् युयुत्सुम्
समुपस्थितम्
स्वजनम्
तृ.वि
च.वि
प.वि
ष.वि मम (मम)
स.वि
अव्ययम्
अन्वयः (हे) कृष्ण! इमं युयुत्सुं समुपस्थितं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति मुखं परिश‍ुष्यति च ।
तात्पर्यम् Hey Kṛṣṇa! Having seen my people present (before me) desirous to fight, my limbs are becoming powerless and my mouth is drying up.
अन्वयरचना सीदन्ति
  • कानि सीदन्ति? = गात्राणि सीदन्ति
    • कस्य गात्राणि? = मम गात्राणि
  • किं कृत्वा सीदन्ति? = दृष्ट्वा सीदन्ति
    • कं दृष्ट्वा? = इमं दृष्ट्वा
      • कीदृशं इमम्? = स्वजनं इमम्
      • पुनः कीदृशं इमम्? = समुपस्थितं इमम्
      • पुनः कीदृशं इमम्? = युयुत्सुं इमम्
परिश‍ुष्यति
  • कं परिश‍ुष्यति? = मुखं परिश‍ुष्यति

Comments