भगवद्गीता ॥०१.२७॥


तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तान् तद् / पुं / द्वि.वि / ब.व them
समीक्ष्य सम् + ईक्ष् + ल्यप् / अव्ययम् having seen
सः तद् / पुं / प्र.वि / ए.व he
कौन्तेयः कुन्ती + ढक् / पुं / प्र.वि / ए.व the son of Kunti (Arjuna)
सर्वान् सर्व / पुं / द्वि.वि / ब.व all
बन्धून् बन्धु / पुं / द्वि.वि / ब.व relatives
अवस्थितान् अव + स्था + क्त / पुं / द्वि.वि / ब.व situated
कृपया कृपा / स्त्री / तृ.वि / ए.व by compassion
परया परा / स्त्री / तृ.वि / ए.व of high grade
आविष्टः आङ् + विश् + क्त / पुं / प्र.वि / ए.व overwhelmed, burdened with, possessed with
विषीदन् वि + षद् + शतृँ / पुं / प्र.वि / ए.व sorrowing, despairing
इदम् इदम् / नपुं / द्वि.वि / ए.व thus
अब्रवीत् ब्रू + लङ् / प्र.पु / ए.व spoke

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (अब्रवीत्) गौणक्रिया #1 (समीक्ष्य) गौणक्रिया #2 (आविष्टः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि कौन्तेयः सः
विषीदन्
स.प्र.वि
द्वि.वि इदम् तान् अवस्थितान्
सर्वान्
बन्धून्
तृ.वि कृपया परया
च.वि
प.वि
ष.वि
स.वि
अव्ययम्
अन्वयः (सः) अवस्थितान् सर्वान् बन्धून् तान् समीक्ष्य परया कृपया आविष्टः कौन्तेयः सः विषीदन् इदम् अब्रवीत् ।
तात्पर्यम् Having seen all his relatives, son of Kunti (Arjuna), overwhelmed with supreme compassion, sorrowing / despairing, spoke thus.
अन्वयरचना अब्रवीत्
  • कः अब्रवीत्? = कौन्तेयः अब्रवीत्
    • कीदृशः कौन्तेयः? = सः कौन्तेयः
    • पुनः कीदृशः कौन्तेयः? = आविष्टः कौन्तेयः
      • कया आविष्टः? = कृपया आविष्टः
        • कीदृश्या कृपया? = परया कृपया
  • किम् अब्रवीत्? = इदम् अब्रवीत्
  • किं कुर्वन् अब्रवीत्? = विषीदन् अब्रवीत्
  • किं कृत्वा अब्रवीत्? = समीक्ष्य अब्रवीत्
    • कान् समीक्ष्य? = तान् समीक्ष्य
      • कीदृशान् तान्? = अवस्थितान् तान्
      • पुनः कीदृशान् तान्? = बन्धून् तान्
        • कीदृशान् बन्धून्? = सर्वान् बन्धून्

Comments