भगवद्गीता ॥०१.२६॥


तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ।
श्वश‍ुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तत्र अव्ययम् there
अपश्यत् दृश् + कर्तरि लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)
saw
स्थितान् स्था + क्त / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्था + क्त = स्थित / त्रि (-तः-ता-तं)
(= stood)
those who stood
पार्थः पार्थ / पुं / प्र.वि / ए.व

पदविवरणम् :-
पृथा + अपत्यार्थे अण् = पार्थ / पुं
(= पृथायाः अपत्यं पुमान् ; the son of Pṛthā / Kuntī)
son of Pṛthā / Kuntī (Arjuna)
पितॄन् पितृ / पुं / द्वि.वि / ब.व

पितृ / पुं ए.व द्वि.व ब.व
प्र.वि पिता पितरौ पितरः
सं.प्र.वि पितः पितरौ पितरः
द्वि.वि पितरम् पितरौ पितॄन्
तृ.वि पित्रा पितृभ्याम् पितृभिः
च.वि पित्रे पितृभ्याम् पितृभ्यः
प.वि पितुः पितृभ्याम् पितृभ्यः
ष.वि पितुः पित्रोः पितॄणाम्
स.वि पितरि पित्रोः पितृषु

fathers
अथ अव्ययम् thus, further, moreover
पितामहान् पितामह / पुं / द्वि.वि / ब.व paternal grand-fathers
आचार्यान् आचार्य / पुं / द्वि.वि / ब.व teachers
मातुलान् मातुल / पुं / द्वि.वि / ब.व maternal uncles
भ्रातॄन् भ्रातृ / पुं / द्वि.वि / ब.व

भ्रातृ / पुं ए.व द्वि.व ब.व
प्र.वि भ्राता भ्रातरौ भ्रातरः
सं.प्र.वि भ्रातः भ्रातरौ भ्रातरः
द्वि.वि भ्रातरम् भ्रातरौ भ्रातॄन्
तृ.वि भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
च.वि भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
प.वि भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
ष.वि भ्रातुः भ्रात्रोः भ्रातॄणाम्
स.वि भ्रातरि भ्रात्रोः भ्रातृषु

brothers
पुत्रान् पुत्र / पुं / द्वि.वि / ब.व sons
पौत्रान् पौत्र / पुं / द्वि.वि / ब.व grand-sons
सखीन् सखि / पुं / द्वि.वि / ब.व

सखि / पुं ए.व द्वि.व ब.व
प्र.वि सखा सखायौ सखायः
सं.प्र.वि सखे सखायौ सखायः
द्वि.वि सखायम् सखायौ सखीन्
तृ.वि सख्या सखिभ्याम् सखिभिः
च.वि सख्ये सखिभ्याम् सखिभ्यः
प.वि सख्युः सखिभ्याम् सखिभ्यः
ष.वि सख्युः सख्योः सखीनाम्
स.वि सख्यौ सख्योः सखिषु

friends
तथा तथा / अव्ययम्

पदविवरणम् :-
तद् + थाल् = तथा / अव्ययम्
so, therefore
श्वश‍ुरान् श्वशूर / पुं / द्वि.वि / ब.व fathers-in-law
सुहृदः सुहृद् / पुं / द्वि.वि / ब.व

सुहृद् / पुं ए.व द्वि.व ब.व
प्र.वि सुहृत् / सुहृद् सुहृदौ सुहृदः
सं.प्र.वि सुहृत् / सुहृद् सुहृदौ सुहृदः
द्वि.वि सुहृदम् सुहृदौ सुहृदः
तृ.वि सुहृदा सुहृद्भ्याम् सुहृद्भिः
च.वि सुहृदे सुहृद्भ्याम् सुहृद्भ्यः
प.वि सुहृदः सुहृद्भ्याम् सुहृद्भ्यः
ष.वि सुहृदः सुहृदोः सुहृदाम्
स.वि सुहृदि सुहृदोः सुहृत्सु

well-wishers
अव्ययम् and
एव अव्ययम् even, too
सेनयोः सेना / स्त्री / ष.वि / द्वि.व of the two armies
उभयोः उभा / स्त्री / ष.वि / द्वि.व

सर्वनामपदम्
उभा / स्त्री ए.व द्वि.व ब.व
प्र.वि उभे
सं.प्र.वि उभे
द्वि.वि उभे
तृ.वि उभाभ्याम्
च.वि उभाभ्याम्
प.वि उभाभ्याम्
ष.वि उभयोः
स.वि उभयोः

of the both
अपि अव्ययम् also

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (अपश्यत्)
विशेष्यम् विशेषणम्
प्र.वि पार्थः
स.प्र.वि
द्वि.वि पितॄन्
पितामहान्
आचार्यान्
मातुलान्
भ्रातॄन्
पुत्रान्
पौत्रान्
सखीन्
श्वश‍ुरान्
सुहृदः
स्थितान्
तृ.वि
च.वि
प.वि
ष.वि सेनयोः
उभयोः
स.वि
अव्ययम् अथ
तथा

एव
अपि
अन्वयः अथ पार्थः सेनयोः उभयोः अपि पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, श्वश‍ुरान्, सुहृदः च एव तथा तत्र स्थितान् अपश्यत् ।
तात्पर्यम् So, there Arjuna saw, in the midst of the armies of both parties, his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, friends, and also his fathers-in-law and well-wishers.
अन्वयरचना अपश्यत्
  • कः अपश्यत्? = पार्थः अपश्यत्
  • कान् अपश्यत्? = स्थितान् अपश्यत्
    • के के स्थितान्? = पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, श्वश‍ुरान्, सुहृदः च एव स्थितान्
    • कयोः स्थितान्? = उभयोः अपि स्थितान्
      • कयोः उभयोः? = सेनयोः उभयोः
    • कुत्र स्थितान्? = तत्र स्थितान्

Comments