भगवद्गीता ॥०१.२१, २२॥


अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ।
यावदेतान्निरीक्षेऽहं योद्‍धुकामानवस्थितान् ॥
कैर्मया सह योद्धव्यमस्मिन्‍रणसमुद्यमे ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अर्जुनः अर्जुन / पुं / प्र.वि / ए.व Arjuna
उवाच ब्रू + लिँट् / प्र.पु / ए.व
वच् + लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)
spoke
सेनयोः सेना / स्त्री / ष.वि / द्वि.व of the two armies
उभयोः उभा / स्त्री / ष.वि / द्वि.व

सर्वनामपदम्
उभा / स्त्री ए.व द्वि.व ब.व
प्र.वि उभे
सं.प्र.वि उभे
द्वि.वि उभे
तृ.वि उभाभ्याम्
च.वि उभाभ्याम्
प.वि उभाभ्याम्
ष.वि उभयोः
स.वि उभयोः

of the both
मध्ये मध्य / नपुं / स.वि / ए.व in the middle
रथम् रथ / पुं / द्वि.वि / ए.व the chariot
स्थापय स्था + णिच् + लोँट् / म.पु / ए.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)
place
मे अस्मद् / त्रि / ष.वि / ए.व

अस्मद् / त्रि ए.व द्वि.व ब.व
प्र.वि अहम् आवाम् वयम्
द्वि.वि माम् / मा आवाम् / नौ अस्मान् / नः
तृ.वि मया आवाभ्याम् अस्माभिः
च.वि मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः
प.वि मत् / मद् आवाभ्याम् अस्मत् / अस्मद्
ष.वि मम / मे आवयोः / नौ अस्माकम् / नः
स.वि मयि आवयोः अस्मासु

my
अच्युत अच्युत / पुं / स.प्र.वि / ए.व

धातुविवरणम् :-
च्यु [च्युङ् गतौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
च्यु + क्त = च्युत / त्रि (-तः-ता-तं)
(= fallen)

समासविवरणम् :-
[नञ्-बहुव्रीहि-समासः]
न च्युतः येन सः इति अच्युत ।
(= he, who does not fall)
Acyuta, the one who does not fall
यावत् यावत् / नपुं / द्वि.वि / ए.व

यावत् / नपुं ए.व द्वि.व ब.व
प्र.वि यावत् / यावद् यावती यावन्ति
सं.प्र.वि यावत् / यावद् यावती यावन्ति
द्वि.वि यावत् / यावद् यावती यावन्ति
तृ.वि यावता यावद्भ्याम् यावद्भिः
च.वि यावते यावद्भ्याम् यावद्भ्यः
प.वि यावतः यावद्भ्याम् यावद्भ्यः
ष.वि यावतः यावतोः यावताम्
स.वि यावति यावतोः यावत्सु

until when
एतान् एतद् / पुं / द्वि.वि / ब.व

एतद् / पुं ए.व द्वि.व ब.व
प्र.वि एषः एतौ एते
द्वि.वि एनम् / एतम् एनौ / एतौ एनान् / एतान्
तृ.वि एनेन / एतेन एताभ्याम् एतैः
च.वि एतस्मै एताभ्याम् एतेभ्यः
प.वि एतस्मात् / एतस्माद् एताभ्याम् एतेभ्यः
ष.वि एतस्य एनयोः / एतयोः एतेषाम्
स.वि एतस्मिन् एनयोः / एतयोः एतेषु

they
निरीक्षे निर् + ईक्ष् + लँट् / उ.पु / ए.व

धातुविवरणम् :-
ईक्ष् [ईक्षँ दर्शने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to see, to perceive)
(I) examine
अहम् अस्मद् / त्रि / प्र.वि / ए.व I
योद्‍धुकामान् योद्‍धुकाम / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)
कम् [कमुँ कान्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to love, to desire, to long for, to have intercourse with)

पदविवरणम् :-
युध् + णिच् + उ = योद्‍धु / पुं (-द्धुः)
(= fight)
कम् + घञ् = काम / पुं (-मः)
(= desirous)

समासविवरणम् :-
[षष्ट्यर्थे-बहुव्रीहि-समासः]
योद्धुः कामः यस्य सः योद्धुकामः, तान् = योद्‍धुकामान्
(= they, who are desirous to fight)
they, who are desirous to fight
अवस्थितान् अवस्थित / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
अव + स्था + क्त = अवस्थित / त्रि (-तः-ता-तं)
(= who stood)
they, who stood
कैः किम् / पुं / तृ.वि / ब.व with whom
मया अस्मद् / त्रि / तृ.वि / ए.व by me
सह अवययम् with
योद्धव्यम् योद्धव्य / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)

पदविवरणम् :-
युध् + तव्यत् = योद्धव्य / त्रि (-यः-या-यं)
(= war should be waged)
war should be waged
अस्मिन् इदम् / पुं / स.वि / ए.व

इदम् / पुं ए.व द्वि.व ब.व
प्र.वि अयम् इमौ इमे
द्वि.वि एनम् / इमम् एनौ / इमौ एनान् / इमान्
तृ.वि एनेन / अनेन आभ्याम् एभिः
च.वि अस्मै आभ्याम् एभ्यः
प.वि अस्मात् / अस्माद् आभ्याम् एभ्यः
ष.वि अस्य एनयोः / अनयोः एषाम्
स.वि अस्मिन् एनयोः / अनयोः एषु

in this
रणसमुद्यमे रणसमुद्यम / पुं / स.वि / ए.व

धातुविवरणम् :-
यम् [यमँ उपरमे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to stop, to resist, to hinder)

पदविवरणम् :-
रण / पुं (-णः)
(= war, battle)
सम् + उत् + यम् + घञ् = समुद्यम / पुं (-मः)
(= commencement, onset)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
रणस्य समुद्यमः इति रणसमुद्यमः, तस्मिन् = रणसमुद्यमे
(= upon the commencement of war)
upon the commencement or onset of war

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (उवाच) प्रधानक्रिया 2.0 (निरीक्षे) गौणक्रिया 2.1 (योद्धव्यम्) प्रधानक्रिया 3.0 (स्थापय)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि अर्जुनः अहम् (त्वम्)
स.प्र.वि अच्युत
द्वि.वि यावत्
एतान्

अवस्थितान्
योद्‍धुकामान्
रथम्
तृ.वि मया
कैः
च.वि
प.वि
ष.वि मे
सेनयोः

उभयोः
स.वि रणसमुद्यमे अस्मिन् मध्ये
अव्ययम् सह
अन्वयः "हे अच्युत ! यावत् अहम् एतान् अवस्थितान् योद्‍धुकामान् निरीक्षे, (च) अस्मिन् रणसमुद्यमे मया कैः सह योद्धव्यम् (निरीक्षे), (तावत् पर्यन्तं) सेनयोः उभयोः मध्ये मे रथं स्थापय ।" (इति) अर्जुनः उवाच ।
Purport "O Achyuta ! Until I see them, who stand desirous to fight, and on commencement of war with whom war should be waged by me; until then place the chariot in the middle of both the armies", thus spoke Arjuna.
अन्वयरचना उवाच
  • कः उवाच? = अर्जुनः उवाच
निरीक्षे
  • कः निरीक्षे? = अहं निरीक्षे
  • कान् निरीक्षे? = एतान् निरीक्षे
    • कीदृशान् एतान्? = अवस्थितान् एतान्
    • पुनः कीदृशान् एतान्? = योद्‍धुकामान् एतान्
  • पुनः कान् निरीक्षे? = कैः सह योद्धव्यं निरीक्षे
    • केन योद्धव्यम्? = मया योद्धव्यम्
    • कदा योद्धव्यम्? = रणसमुद्यमे योद्धव्यम्
      • कस्मिन् रणसमुद्यमे? = अस्मिन् रणसमुद्यमे
स्थापय
  • (कः स्थापय? = त्वं स्थापय)
  • कं स्थापय? = रथं स्थापय
    • कस्य रथम्? = मे (मम) रथम्
  • कुत्र स्थापय? = मध्ये स्थापय
    • कयोः मध्ये? = सेनयोः मध्ये
      • कीदृशयोः सेनयोः? = उभयोः सेनयोः
  • कियत्पर्यन्तं स्थापय? = यावत् (अहं) निरीक्षे, (तावत् पर्यन्तं स्थापय)

Comments