भगवद्गीता ॥०१.१९॥


स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽव्यनुनादयन् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व that
घोषः घोष / पुं / प्र.वि / ए.व

धातुविवरणम् :-
घुष् [घुषिँर् अविशब्दने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to make indistinct sound)

पदविवरणम् :-
घुष् + आधारे घञ् = घोष / पुं
(= sound)
sound, vibration
धार्तराष्ट्राणाम् धार्तराष्ट्र / पुं / ष.वि / ब.व

पदविवरणम् :-
धृतराष्ट्र + अपत्यार्थे अण् = धार्तराष्ट्र / पुं
(= धृतराष्ट्रस्य अपत्यं पुमान् ; son of Dhṛtarāṣṭra)
the sons of Dhṛtarāṣṭra
हृदयानि हृदय / नपुं / द्वि.वि / ब.व hearts
व्यदारयत् वि + दृ + णिच् + लँङ् / प्र.पु / ए.व

धातुविवरणम् :-
दृ [दृ हिंसायाम् ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to damage, to hurt)
shattered, rented
नभः नभस् / नपुं / द्वि.वि / ए.व

नभस् / नपुं ए.व द्वि.व ब.व
प्र.वि नभः नभसी नभांसि
सं.प्र.वि नभः नभसी नभांसि
द्वि.वि नभः नभसी नभांसि
तृ.वि नभसा नभोभ्याम् नभोभिः
च.वि नभसे नभोभ्याम् नभोभ्यः
प.वि नभसः नभोभ्याम् नभोभ्यः
ष.वि नभसः नभसोः नभसाम्
स.वि नभसि नभसोः नभःसु / नभस्सु

sky
पृथिवीं पृथिवी / स्त्री / द्वि.वि / ए.व earth
अव्ययम् and
एव अव्ययम् even, too
तुमुलः तुमुल / पुं / प्र.वि / ए.व tumultous, uproarious
व्यनुनादयन् व्यनुनादयत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
नद् [णदँ अव्यक्ते शब्दे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to thunder, to roar, to make a loud sound)

पदविवरणम् :-
वि + अनु + नद् + णिच् + शतृँ = व्यनुनादयत् / त्रि (-यन्‌-यन्ती-यत्)
(= resounding)
resounding

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (व्यदारयत्) गौणक्रिया 1.1 (वयनुनादयन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि घोषः सः
तुमुलः
स.प्र.वि
द्वि.वि हृदयानि नभः
पृथिवीं
तृ.वि
च.वि
प.वि
ष.वि धार्तराष्ट्राणाम्
स.वि
अव्ययम्
एव
अन्वयः नभः पृथिवीं च एव वयनुनादयन् सः तुमुलः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् ।
Purport Resounding both in the sky and on the earth, that tumultous sound shattered the hearts of the sons of Dhṛtarāṣṭra.
अन्वयरचना व्यदारयत्
  • कः व्यदारयत्? = घोषः
    • कीदृशः घोषः? = तुमुलः घोषः
    • पुनः कीदृशः घोषः? = सः घोषः
  • किं कुर्वन् व्यदारयत्? = व्यनुनादयन् व्यदारयत्
    • किं व्यनुनादयन्? = नभः व्यनुनादयन्
    • पुनः कां व्यनुनादयन्? = पृथिवीं च एव व्यनुनादयन्
  • कानि व्यदारयत्? = हृदयानि व्यदारयत्
    • केषां हृदयानि? = धार्तराष्ट्राणां हृदयानि

Comments