भगवद्गीता ॥०१.११॥


अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अयनेषु अयन / नपुं / स.वि / ए.व

धातुविवरणम् :-
अय् [अयँ गतौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go)

पदविवरणम् :-
अय् + ल्युट् = अयन / नपुं
(= walk, path, way, road, lane)
among the lanes (in an array of troops)
च / अव्ययम् and
सर्वेषु सर्व / नपुं / स.वि / ए.व among all
यथाभागम् यथाभाग / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
भज् [भजँ विश्राणने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to give, to donate, to cook, to make read, to prepare food, to segregate)

पदविवरणम् :-
यद् + प्रकारे थाल् / अव्ययम्
(= according to, correlative to)
भज् + घञ् = भाग / पुं
(= a portion, a share, a part)

समासविवरणम् :-
[अव्ययीभावसमासः TBD ]
??
(= in the respective position)
in the respective position
अवस्थिताः अवस्थित / पुं / प्र.वि / ब.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
अव + स्था + क्त = अवस्थित / त्रि (-तः-ता-तं)
(= positioned, stationed)
stationed
भीष्मम् भीष्म / पुं / द्वि.वि / ए.व Bhīṣmā
एव एव / अव्ययम् alone
अभिरक्षन्तु अभि + रक्ष् + कर्तरि लोँट् / प्र.पु / ए.व

धातुविवरणम् :-
रक्ष् [रक्षँ पालने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to protect, to watch, to take care of)
protect
भवन्तः भवत् / पुं / प्र.वि / ब.व you all
सर्वे सर्व / पुं / प्र.वि / ब.व all
एव एव / अव्ययम् alone
हि हि / अव्ययम् certainly

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अभिरक्षन्तु) गौणक्रिया 1.1 (अवस्थिताः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि भवन्तः अवस्थिताः
सर्वे
स.प्र.वि
द्वि.वि भीष्मम् यथाभागम्
तृ.वि
च.वि
प.वि
ष.वि
स.वि अयनेषु सर्वेषु
अव्ययम्
एव
एव
हि
अन्वयः सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः च सर्वे एव हि भीष्मम् एव अभिरक्षन्तु ।
Purport Among all the lanes in the army, all of you certainly stationed at your appointed places, should protect Bhīṣmā alone.
अन्वयरचना अभिरक्षन्तु
  • के अभिरक्षन्तु? = भवन्तः सर्वे एव अभिरक्षन्तु
  • कं अभिरक्षन्तु? = भीष्मम् एव अभिरक्षन्तु
  • कथंभूताः अभिरक्षन्तु? = अवस्थिताः अभिरक्षन्तु
    • कुत्र अवस्थिताः? = यथाभागम् अवस्थिताः
    • केषु अवस्थिताः? = अयनेषु अवस्थिताः
      • कीदृशेषु अयनेषु? = सर्वेषु अयनेषु

Comments