भगवद्गीता ॥०१.१२॥


तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तस्य तद् / पुं / ष.वि / ए.व for him
संजनयन् सञ्जनयत् (वा) संजनयत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जन् [जनँ जनने ; जुहोत्यादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to create, to procreate, to make)

पदविवरणम् :-
सम् + जन् + णिच् + शतृँ = सञ्जनयत् (वा) संजनयत् / त्रि (यन्‌-यन्ती-यत्)
(= causing to generate)
causing to generate
हर्षम् हृष / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
हृष् [हृषँ तुष्टौ ; दिवादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be delighted, to rejoice, to be happy, to fill with pleasure)

पदविवरणम् :-
हृष् + घञ् = हर्ष / पुं
(= elation, happiness)
happiness
कुरुवृद्धः कुरुवृद्ध / पुं / प्र.वि / ए.व

धातुविवरणम् :-
वृध् [वृधुँ वृद्धौ ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to increase, to grow, to prosper)

पदविवरणम् :-
कुरु / पुं
(= Kuru)
वृध् + क्त = वृद्ध / त्रि (-द्धः-द्धा-द्धं)
(= old, aged)

समासविवरणम् :-
[षष्ठ्यर्थ-समानाधिकरण-बहुव्रीहिसमासः]
कुरूणां वृद्धः यस्य सः = कुरुवृद्धः
(= he, who is the older statesman of Kuru dynasty)
he, who is the older statesman of Kuru dynasty
पितामहः पितामह / पुं / प्र.वि / ए.व grand father
सिंहनादम् सिंहनाद / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
नद् [णदँ अव्यक्ते शब्दे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to thunder, to road, to make a loud sound)

पदविवरणम् :-
सिंह / पुं
(= lion)
नद् + घञ् = नाद / पुं
(= sound [in general], roar, shout, cry, bellow)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
सिंहस्य नादः = सिंहनादः
(= roar of a lion)
roar of a lion
विनद्य विनद्य / अव्ययम्

धातुविवरणम् :-
नद् [णदँ अव्यक्ते शब्दे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to thunder, to road, to make a loud sound)

पदविवरणम् :-
वि + नद् + ल्यप् = विनद्य / अव्ययम्
(= having sounded)
having sounded
उच्चैः अव्ययम् loudly
शङ्खम् शङ्ख / पुं / द्वि.वि / ए.व conch
दध्मौ ध्मा + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
ध्मा [ध्मा शब्दाग्निसंयोगयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to blow, to breathe out, to produce sound by blowing, to blow a fire,
to manufacture by blowing, to play a conch)
blew
प्रतापवान् प्रतापवत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
तप् [तपँ सन्तापे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to be angry, to burn, to become hot, to envy, to glow, to shine,
to perform penance, to heat, to suffer pain, to hurt)

तप् [तपँ ऐश्वर्ये ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to be powerful)

पदविवरणम् :-
प्र + तप् + घञ् = प्रताप / पुं
(= glow, shine, powerful)
प्रताप + मतुँप् = प्रतापवत् / त्रि (-वान्-वती-वत्)
(= one who is glorious, powerful)
one who is glorious, powerful

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (दध्मौ) गौणक्रिया (संजनयन्) गौणक्रिया (विनद्य)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि पितामहः कुरुवृद्धः
प्रतापवान्
(पितामहः) (पितामहः)
स.प्र.वि
द्वि.वि शङ्खम् हर्षम् सिंहनादम्
तृ.वि
च.वि
प.वि
ष.वि तस्य
स.वि
अव्ययम् उच्चैः (उच्चैः)
अन्वयः प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं संजनयन् सिंहनादं (उच्चैः) विनद्य शङ्खं उच्चैः दध्मौ ।
Purport The glorious, old statesman of Kuru dynasty, grand father (Bhīṣmā), causing to generate happiness in Duryodhana, having (loudly) roared like a lion, blew his conch loudly.
अन्वयरचना दध्मौ
  • कः दध्मौ? = पितामहः
    • कीदृशः पितामहः? = प्रतापवान् पितामहः
    • पुनः कीदृशः पितामहः? = कुरुवृद्धः पितामहः
  • किं कुर्वन् दध्मौ? = संजनयन् दध्मौ
    • कं संजनयन्? = हर्षं संजनयन्
      • कस्य हर्षं? = तस्य हर्षं
  • किं कृत्वा दध्मौ? = विनद्य दध्मौ
    • कथं विनद्य? = (उच्चैः) विनद्य
    • कं विनद्य? = सिंहनादं विनद्य
  • कं दध्मौ? = शङ्खं दध्मौ
    • कथं दध्मौ? = उच्चैः दध्मौ

Comments