भगवद्गीता ॥०१.०८॥


भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
भवान् भवत् / पुं / प्र.वि / ए.व yourself
भीष्मः भीष्म / पुं / प्र.वि / ए.व Bhīṣma
अव्ययम् and
कर्णः कर्ण / पुं / प्र.वि / ए.व Karṇa, the half brother of Arjuna, as he was born of Kuntī before her marriage with King Pāṇḍu
अव्ययम् and
कृपः कृप / पुं / प्र.वि / ए.व Kṛpācārya. Kṛpācārya’s twin sister married Droṇācārya
अव्ययम् and
समितिंजयः समितिंजय / पुं / प्र.वि / ए.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
जि [जि जये ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to prosper, to flourish)

पदविवरणम् :-
सम् + इ + आधारे क्तिन् = समिति / स्त्री
(= war, battle)
जि + लँट् / प्र.पु / ए.व
(= to win, to conquer)

समासविवरणम् :-
[उपपदसमासः]
समितिं (युद्धं) जयति इति समितिञ्जयः
(= victorious in battle)
victorious in battle
अश्वत्थामा अश्वत्थामन् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्था + मनिँन् = स्थामन् / नपुं
(= strength, power, stamina, fixity, stability)

समासविवरणम् :-
[उपमान-पूर्वपद-बहुव्रीहिसमासः]
अश्वः इव स्थामा यस्य सः = अश्वत्थामा
(= one who stands firmly like a horse)

अश्वत्थामन् / पुं ए.व द्वि.व ब.व
प्र.वि अश्वत्थामा अश्वत्थामानौ अश्वत्थामानः
सं.प्र.वि अश्वत्थामन् अश्वत्थामानौ अश्वत्थामानः
द्वि.वि अश्वत्थामानम् अश्वत्थामानौ अश्वत्थाम्नः
तृ.वि अश्वत्थाम्ना अश्वत्थामभ्याम् अश्वत्थामभिः
च.वि अश्वत्थाम्ने अश्वत्थामभ्याम् अश्वत्थामभ्यः
प.वि अश्वत्थाम्नः अश्वत्थामभ्याम् अश्वत्थामभ्यः
ष.वि अश्वत्थाम्नः अश्वत्थाम्नोः अश्वत्थाम्नाम्
स.वि अश्वत्थाम्नि /
अश्वत्थामनि
अश्वत्थाम्नोः अश्वत्थामसु

Aśvatthāmā, the son of Droṇācārya, was given this name by a voice from the sky, from his neighing like Ucchaiḥśravas as soon as he was born
विकर्णः विकर्ण / पुं / प्र.वि / ए.व

धातुविवरणम् :-
शिष् [शिषॢँ विशेषणे ; रुधादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to distinguish, to criticize, to characterize)

पदविवरणम् :-
वि + शिष् + क्त = विशिष्ट / पुं & नपुं
(= having distinctive, superior, excellent)
कर्ण / पुं
(= ear)

समासविवरणम् :-
[बहुव्रीहिसमासः]
विशिष्टौ कर्णौ यस्य सः = विकर्णः
(= one who has distinctive ears)
Vikarṇa, the brother of Duryodhana
अव्ययम् and
सौमदत्तिः सौमदत्ति / पुं / प्र.वि / ए.व

पदविवरणम् :-
सोमदत्त + अपत्यार्थे इञ् = सौमदत्ति / पुं
(= सोमदत्तस्य अपत्यं पुमान् ।)
(= Bhūriśravā, the son of Somadatta)
Bhūriśravā (aka सौमदत्तिः), the son of the Somadatta (the king of Bāhlīkas)
तथा अव्ययम् as well
एव अव्ययम् too
अव्ययम् and

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (सन्ति)
विशेष्यम् विशेषणम्
प्र.वि भवान्
भीष्मः
कर्णः
कृपः
अश्वत्थामा
विकर्णः
सौमदत्तिः



समितिंजयः (for कृपः only)
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम् तथा
एव
अन्वयः भवान् भीष्मः कर्णः च समितिंजयः कृपः च अश्वत्थामा विकर्णः सौमदत्तिः तथा एव च सन्ति ।
तात्पर्यम् Yourself, Bhīṣma, Karṇa, Kṛpācārya, who is always victorious in battle, Aśvatthāmā, Vikarṇa and Bhūriśravā (aka सौमदत्तिः), the son of the Somadatta are there as well too.
अन्वयरचना अस्ति
  • कः अस्ति? = भवान् अस्ति
  • पुनः कः अस्ति? = भीष्मः अस्ति
  • पुनः कः अस्ति? = कर्णः अस्ति
  • पुनः कः अस्ति? = कृपः अस्ति
    • कीदृशः कृपः? = समितिंजयः कृपः
  • पुनः कः अस्ति? = अश्वत्थामा अस्ति
  • पुनः कः अस्ति? = विकर्णः अस्ति
  • पुनः कः अस्ति? = सौमदत्तिः तथा एव अस्ति

Comments