भगवद्गीता ॥०१.०७॥


अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
अस्माकम् अस्मद् / त्रि / ष.वि / ब.व

अस्मद् / त्रि ए.व द्वि.व ब.व
प्र.वि अहम् आवाम् वयम्
द्वि.वि माम् / मा आवाम् / नौ अस्मान् / नः
तृ.वि मया आवाभ्याम् अस्माभिः
च.वि मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः
प.वि मत् / मद् आवाभ्याम् अस्मत् / अस्मद्
ष.वि मम / मे आवयोः / नौ अस्माकम् / नः
स.वि मयि आवयोः अस्मासु

my
तु पादपूरणार्थकम् / अव्ययम् on the other hand
विशिष्टाः विशिष्ट / पुं / प्र.वि / ब.व

धातुविवरणम् :-
शिष् [शिषॢँ विशेषणे ; रुधादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to distinguish, to criticize, to characterize)

पदविवरणम् :-
वि + शिष् + क्त = विशिष्ट / पुं & नपुं
(= having distinctive, superior, excellent)
having distinctive, superior, excellent
ये यद् / पुं / प्र.वि / ब.व whose
तान् तद् / पुं / द्वि.वि / ब.व those
निबोध नि + बुध् + कर्तरि लोँट् / म.पु / ए.व

धातुविवरणम् :-
बुध् [बुधँ अवगमने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to know, to understand, to be awakened with knowledge,
to be restored to senses, to think, to learn)
take cognizance, become conscious
द्विजोत्तम हे द्विजोत्तम / पुं / स.प्र.वि / ए.व

पदविवरणम् :-
जि + डः = ज / पुं
(= conqueror )
जन् + डः = ज / पुं
(= born of )
द्वि + जन् + डः [कृत्] = द्विः जायते = द्विज / पुं
(= twice born)
उत् + तम् + अच् = उत्तम / पुं
(= best)

समासविवरणम् :-
[सप्तमी-तत्पुरुष-समासः]
द्विजेषु उत्तमः = द्विजोत्तमः
(= the best among the twice born)
O! the best among the twice born / brāhmaṇas (Droṇa)
नायकाः नायक / पुं / प्र.वि / ब.व captains
मम अस्मद् / त्रि / ष.वि / ए.व my
सैन्यस्य सैन्य / नपुं / ष.वि / ए.व

पदविवरणम् :-
सेना + ष्यञ् = सैन्य / नपुं
(= army)
of the army
संज्ञार्थ संज्ञार्थ / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)

पदविवरणम् :-
सम् + ज्ञा + भावे अङ् = संज्ञा / स्त्री
(= mutual understanding, agreement, harmony)
अर्थ / नपुं
(= meaning, purpose)

समासविवरणम् :-
[चतुर्थी-तत्पुरुष-समासः]
संज्ञायै इदम् = संज्ञार्थ / नपुं (क्रिया-विशेषणम्)
(= for the purpose of awareness)
for the purpose of awareness, information, mutual agreement
तान् तद् / पुं / द्वि.वि / ब.व those
ब्रवीमि ब्रू + कर्तरि लँट् / उ.पु / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
I say
ते युष्मद् / त्रि / ष.वि / ए.व

युष्मद् / त्रि ए.व द्वि.व ब.व
प्र.वि त्वम् युवाम् यूयम्
द्वि.वि त्वाम् / त्वा युवाम् / वाम् युष्मान् / वः
तृ.वि त्वया युवाभ्याम् युष्माभिः
च.वि तुभ्यम् / ते युवाभ्याम् / वाम् युष्मभ्यम् / वः
प.वि त्वत् / त्वद् युवाभ्याम् युष्मत् / युष्मद्
ष.वि तव / ते युवयोः / वाम् युष्माकम् / वः
स.वि त्वयि युवयोः युष्मासु

your

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1 (सन्ति) प्रधानक्रिया #2 (निबोध) प्रधानक्रिया #3 (ब्रवीमि)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि ये नायकाः
विशिष्टाः
(त्वं) (अहं)
स.प्र.वि (हे) द्विजोत्तम!
द्वि.वि तान् तान्
संज्ञार्थम्
तृ.वि
च.वि
प.वि
ष.वि अस्माकम् सैन्यस्य
ते (तव)
मम
स.वि
अव्ययम् तु
अन्वयः (हे) द्विजोत्तम! तु अस्माकम् विशिष्टाः ये नायकाः (सन्ति), (त्वं) तान् निबोध । मम सैन्यस्य तान्, ते (तव) संज्ञार्थं (अहं) ब्रवीमि ।
तात्पर्यम् O! best of the twice born / brāhmaṇas (Droṇa), on the other hand, you become aware of those superior, distinctive captains who are on our side. About them, who are in my military force, for your awareness, let me tell you.
अन्वयरचना (सन्ति)
  • के सन्ति? = ये नायकाः सन्ति
    • कीदृशाः नायकाः? = विशिष्टाः नायकाः
    • केषां नायकाः? = अस्माकं नायकाः
निबोध
  • कः निबोध? = (त्वं) निबोध
  • कान् निबोध? = तान् निबोध
ब्रवीमि
  • कः ब्रवीमि? = अहं ब्रवीमि
  • कान् ब्रवीमि? = तान् ब्रवीमि
    • कीदृशान् तान्? = विशिष्टान् तान्
    • पुनः कीदृशान् तान्? = नायकान् तान्
      • कस्य नायकान्? = सैन्यस्य नायकान्
        • कस्य सैन्यस्य? = मम सैन्यस्य
  • किमर्थं ब्रवीमि? = संज्ञार्थं ब्रवीमि
    • कस्य संज्ञार्थं? = ते संज्ञार्थं

Comments

Post a Comment