प्रवेशः - सुभाषितम् #08



उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुरिति कीर्तितः ॥


Go Top

विषयः विवरणम्
अन्वयः उपकारिषु यः साधुः , तस्य साधुत्वे कः गुणः (अस्ति) ? अपकारिषु यः साधुः , सः साधुः इति कीर्तितः (अस्ति)
Purport One who is virtuous among those who do good, what is the merit in his virtuousness? One who is virtuous among those who do harm, he is thus celebrated as a virtuous person.

Comments