प्रवेशः - सुभाषितम् #06



छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यापि परार्थाय वृक्षाः सत्पुरुषाः इव ॥


Go Top

विषयः विवरणम्
अन्वयः (वृक्षाः) अन्यस्य छायां कुर्वन्ति(परन्तु ते) स्वयम् आतपे तिष्ठन्ति(तेषां) फलानि अपि परार्थाय (सन्ति)(अतः) वृक्षाः सत्पुरुषाः इव (सन्ति)
Purport (The trees,) provide shade for others. (But, they,) on (their) own accord, stand in the heat / sunshine. (Their) fruits as well, are for the sake of others. (Therefore,) the trees, are like good people.

Comments