प्रवेशः - सुभाषितम् #05
आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
| विषयः | विवरणम् |
|---|---|
| अन्वयः | शिष्यः आचार्यात् पादं (ज्ञानम्) आदत्ते । (शिष्यः) स्वमेधया (पादं ज्ञानम् आदत्ते) । (शिष्यः) सब्रह्मचारिभ्यः पादं (ज्ञानम् आदत्ते) । (शिष्यः) कालक्रमेण पादं (ज्ञानम् आदत्ते) च । |
| Purport | A student receives one-fourth of the knowledge from the teacher, one-fourth of the knowledge by one's own intelligence, one-fourth of the knowledge from co-students and receives (the remaining) one-fourth of the knowledge in course of time. |
शिष्यः आचार्यात् पादं (ज्ञानम्) आदत्ते
(a student receives one-fourth knowledge from the teacher)शिष्यः
शिष्य / पुं / प्र.वि / ए.व [शब्द-रूपम्](a pupil, a scholar)
| शिष्य / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | शिष्यः | शिष्यौ | शिष्याः |
| द्वितीया | शिष्यम् | शिष्यौ | शिष्यान् |
| तृतीया | शिष्येण | शिष्याभयाम् | शिष्यैः |
| चतुर्थी | शिष्याय | शिष्याभयाम् | शिष्येभ्यः |
| पञ्चमी | शिष्यात् / द् | शिष्याभयाम् | शिष्येभ्यः |
| षष्ठी | शिष्यस्य | शिष्ययोः | शिष्याणाम् |
| सप्तमी | शिष्ये | शिष्ययोः | शिष्येषु |
| सम्बोधन | शिष्य | शिष्यौ | शिष्याः |
पद-विवरणम् :-
- शास् + क्यप् (सूत्र० ३|१|१०९) = शिष्य / पुं (-ष्यः) ।
(a pupil, a scholar)शिष्य / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा शिष्यः शिष्यौ शिष्याः द्वितीया शिष्यम् शिष्यौ शिष्यान् तृतीया शिष्येण शिष्याभयाम् शिष्यैः चतुर्थी शिष्याय शिष्याभयाम् शिष्येभ्यः पञ्चमी शिष्यात् / द् शिष्याभयाम् शिष्येभ्यः षष्ठी शिष्यस्य शिष्ययोः शिष्याणाम् सप्तमी शिष्ये शिष्ययोः शिष्येषु सम्बोधन शिष्य शिष्यौ शिष्याः - शास् [शासुँ अनुशिष्टौ ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; सेट्]
(to order, to tell, to explain, to educate, to inform, to rule, to command to punish)
आचार्यात् / द्
आचार्य / पुं / प.वि / ए.व [शब्द-रूपम्](from the teacher)
| आचार्य / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | आचार्यः | आचार्यौ | आचार्याः |
| द्वितीया | आचार्यम् | आचार्यौ | आचार्यान् |
| तृतीया | आचार्येण | आचार्याभयाम् | आचार्यैः |
| चतुर्थी | आचार्याय | आचार्याभयाम् | आचार्येभ्यः |
| पञ्चमी | आचार्यात् / द् | आचार्याभयाम् | आचार्येभ्यः |
| षष्ठी | आचार्यस्य | आचार्ययोः | आचार्याणाम् |
| सप्तमी | आचार्ये | आचार्ययोः | आचार्येषु |
| सम्बोधन | आचार्य | आचार्यौ | आचार्याः |
पद-विवरणम् :-
- आङ् + चर् + ण्यत् (सूत्र० ३|१|१००) = आचार्य / पुं-स्त्री (-र्यः-र्या) ।
(teacher)आचार्य / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा आचार्यः आचार्यौ आचार्याः द्वितीया आचार्यम् आचार्यौ आचार्यान् तृतीया आचार्येण आचार्याभयाम् आचार्यैः चतुर्थी आचार्याय आचार्याभयाम् आचार्येभ्यः पञ्चमी आचार्यात् / द् आचार्याभयाम् आचार्येभ्यः षष्ठी आचार्यस्य आचार्ययोः आचार्याणाम् सप्तमी आचार्ये आचार्ययोः आचार्येषु सम्बोधन आचार्य आचार्यौ आचार्याः आचार्या / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा आचार्या आचार्ये आचार्याः द्वितीया आचार्याम् आचार्ये आचार्याः तृतीया आचार्यया आचार्याभ्याम् आचार्याभिः चतुर्थी आचार्यायै आचार्याभ्याम् आचार्याभ्यः पञ्चमी आचार्यायाः आचार्याभ्याम् आचार्याभ्यः षष्ठी आचार्यायाः आचार्ययोः आचार्याणाम् सप्तमी आचार्यायाम् आचार्ययोः आचार्यासु सम्बोधन आचार्ये आचार्ये आचार्याः - चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
पादम् ज्ञानम्
({object} a quarter of the knowledge)पादम्
पाद / पुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} a quarter)
| पाद / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | पादः | पादौ | पादाः |
| द्वितीया | पादम् | पादौ | पादान् |
| तृतीया | पादेन | पादाभयाम् | पादैः |
| चतुर्थी | पादाय | पादाभयाम् | पादेभ्यः |
| पञ्चमी | पादात् / द् | पादाभयाम् | पादेभ्यः |
| षष्ठी | पादस्य | पादयोः | पादानाम् |
| सप्तमी | पादे | पादयोः | पादेषु |
| सम्बोधन | पाद | पादौ | पादाः |
पद-विवरणम् :-
- पद् + घञ् (सूत्र० ३|३|१८) = पाद / पुं (-दः) ।
([1] a foot; [2] a quarter)पाद / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा पादः पादौ पादाः द्वितीया पादम् पादौ पादान् तृतीया पादेन पादाभयाम् पादैः चतुर्थी पादाय पादाभयाम् पादेभ्यः पञ्चमी पादात् / द् पादाभयाम् पादेभ्यः षष्ठी पादस्य पादयोः पादानाम् सप्तमी पादे पादयोः पादेषु सम्बोधन पाद पादौ पादाः - पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
ज्ञानम्
ज्ञान / नपुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} knowledge)
| ज्ञान / नपुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथमा | ज्ञानम् | ज्ञाने | ज्ञानानि |
| द्वितीया | ज्ञानम् | ज्ञाने | ज्ञानानि |
| तृतीया | ज्ञानेन | ज्ञानाभयाम् | ज्ञानैः |
| चतुर्थी | ज्ञानाय | ज्ञानाभयाम् | ज्ञानेभ्यः |
| पञ्चमी | ज्ञानात् / द् | ज्ञानाभयाम् | ज्ञानेभ्यः |
| षष्ठी | ज्ञानस्य | ज्ञानयोः | ज्ञानानाम् |
| सप्तमी | ज्ञाने | ज्ञानयोः | ज्ञानेषु |
| सम्बोधन | ज्ञान | ज्ञाने | ज्ञानानि |
पद-विवरणम् :-
- ज्ञा + ल्युट् (सूत्र० ३|३|११५) = ज्ञान / नपुं (-नं) ।
(knowledge)ज्ञान / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ज्ञानम् ज्ञाने ज्ञानानि द्वितीया ज्ञानम् ज्ञाने ज्ञानानि तृतीया ज्ञानेन ज्ञानाभयाम् ज्ञानैः चतुर्थी ज्ञानाय ज्ञानाभयाम् ज्ञानेभ्यः पञ्चमी ज्ञानात् / द् ज्ञानाभयाम् ज्ञानेभ्यः षष्ठी ज्ञानस्य ज्ञानयोः ज्ञानानाम् सप्तमी ज्ञाने ज्ञानयोः ज्ञानेषु सम्बोधन ज्ञान ज्ञाने ज्ञानानि - ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)
आदत्ते
आङ् + दा + कर्तरि लँट् / प्र.पु / ए.व [धातु-रूपम्](is received, is obtained)
| आङ् + दा + कर्तरि लँट् | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथम-पुरुषः | आदत्ते | आददाते | आददते |
| मध्यम-पुरुषः | आदत्से | आददाथे | आदद्ध्वे |
| उत्तम-पुरुषः | आददे | आदद्वहे | आदद्महे |
धातु-विवरणम् :-
- दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)
(शिष्यः) स्वमेधया (पादं ज्ञानम् आदत्ते)
(a student gets one-fourth knowledge by one's own intelligence)शिष्यः
शिष्य / पुं / प्र.वि / ए.व [शब्द-रूपम्](a pupil, a scholar)
| शिष्य / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | शिष्यः | शिष्यौ | शिष्याः |
| द्वितीया | शिष्यम् | शिष्यौ | शिष्यान् |
| तृतीया | शिष्येण | शिष्याभयाम् | शिष्यैः |
| चतुर्थी | शिष्याय | शिष्याभयाम् | शिष्येभ्यः |
| पञ्चमी | शिष्यात् / द् | शिष्याभयाम् | शिष्येभ्यः |
| षष्ठी | शिष्यस्य | शिष्ययोः | शिष्याणाम् |
| सप्तमी | शिष्ये | शिष्ययोः | शिष्येषु |
| सम्बोधन | शिष्य | शिष्यौ | शिष्याः |
पद-विवरणम् :-
- शास् + क्यप् (सूत्र० ३|१|१०९) = शिष्य / पुं (-ष्यः) ।
(a pupil, a scholar)शिष्य / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा शिष्यः शिष्यौ शिष्याः द्वितीया शिष्यम् शिष्यौ शिष्यान् तृतीया शिष्येण शिष्याभयाम् शिष्यैः चतुर्थी शिष्याय शिष्याभयाम् शिष्येभ्यः पञ्चमी शिष्यात् / द् शिष्याभयाम् शिष्येभ्यः षष्ठी शिष्यस्य शिष्ययोः शिष्याणाम् सप्तमी शिष्ये शिष्ययोः शिष्येषु सम्बोधन शिष्य शिष्यौ शिष्याः - शास् [शासुँ अनुशिष्टौ ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; सेट्]
(to order, to tell, to explain, to educate, to inform, to rule, to command to punish)
स्वमेधया
स्वमेधा / स्त्री / तृ.वि / ए.व [शब्द-रूपम्](by one's own intelligence)
| स्वमेधा / स्त्री | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथमा | स्वमेधा | स्वमेधे | स्वमेधाः |
| द्वितीया | स्वमेधाम् | स्वमेधे | स्वमेधाः |
| तृतीया | स्वमेधया | स्वमेधाभ्याम् | स्वमेधाभिः |
| चतुर्थी | स्वमेधायै | स्वमेधाभ्याम् | स्वमेधाभ्यः |
| पञ्चमी | स्वमेधायाः | स्वमेधाभ्याम् | स्वमेधाभ्यः |
| षष्ठी | स्वमेधायाः | स्वमेधयोः | स्वमेधानाम् |
| सप्तमी | स्वमेधायाम् | स्वमेधयोः | स्वमेधासु |
| सम्बोधन | स्वमेधे | स्वमेधे | स्वमेधाः |
पद-विवरणम् :-
- [षष्ठी-तत्-पुरुष-समासः]
स्वस्य मेधा इति स्वमेधा, तया स्वमेधया । स्वमेधा / स्त्री (-धा) ।
(by one's own intelligence)स्वमेधा / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा स्वमेधा स्वमेधे स्वमेधाः द्वितीया स्वमेधाम् स्वमेधे स्वमेधाः तृतीया स्वमेधया स्वमेधाभ्याम् स्वमेधाभिः चतुर्थी स्वमेधायै स्वमेधाभ्याम् स्वमेधाभ्यः पञ्चमी स्वमेधायाः स्वमेधाभ्याम् स्वमेधाभ्यः षष्ठी स्वमेधायाः स्वमेधयोः स्वमेधानाम् सप्तमी स्वमेधायाम् स्वमेधयोः स्वमेधासु सम्बोधन स्वमेधे स्वमेधे स्वमेधाः - स्व / त्रि (-स्वः-स्वा-स्वं) ।
(own)स्व / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा स्वः स्वौ स्वाः द्वितीया स्वम् स्वौ स्वान् तृतीया स्वेन स्वाभयाम् स्वैः चतुर्थी स्वाय स्वाभयाम् स्वेभ्यः पञ्चमी स्वात् / द् स्वाभयाम् स्वेभ्यः षष्ठी स्वस्य स्वयोः स्वानाम् सप्तमी स्वे स्वयोः स्वेषु सम्बोधन स्व स्वौ स्वाः स्वा / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा स्वा स्वे स्वाः द्वितीया स्वाम् स्वे स्वाः तृतीया स्वया स्वाभ्याम् स्वाभिः चतुर्थी स्वायै स्वाभ्याम् स्वाभ्यः पञ्चमी स्वायाः स्वाभ्याम् स्वाभ्यः षष्ठी स्वायाः स्वयोः स्वानाम् सप्तमी स्वायाम् स्वयोः स्वासु सम्बोधन स्वे स्वे स्वाः स्व / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा स्वम् स्वे स्वानि द्वितीया स्वम् स्वे स्वानि तृतीया स्वेन स्वाभयाम् स्वैः चतुर्थी स्वाय स्वाभयाम् स्वेभ्यः पञ्चमी स्वात् / द् स्वाभयाम् स्वेभ्यः षष्ठी स्वस्य स्वयोः स्वानाम् सप्तमी स्वे स्वयोः स्वेषु सम्बोधन स्व स्वे स्वानि - मेध् + अङ् (सूत्र० ३|३|१०४) = मेधा / स्त्री (-धा) ।
([1] mental vigour or power, intelligence, wisdom, prudence, conception, understanding; [2] a daughter of Dakṣa and wife of Dharma; [3] a form of Goddess Sarasvatī)मेधा / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा मेधा मेधे मेधाः द्वितीया मेधाम् मेधे मेधाः तृतीया मेधया मेधाभ्याम् मेधाभिः चतुर्थी मेधायै मेधाभ्याम् मेधाभ्यः पञ्चमी मेधायाः मेधाभ्याम् मेधाभ्यः षष्ठी मेधायाः मेधयोः मेधानाम् सप्तमी मेधायाम् मेधयोः मेधासु सम्बोधन मेधे मेधे मेधाः - मेध् [मेधृँ मेधाहिंसनयोः सङ्गमे च ; भ्वादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to understand, to know, to hurt, to injure, to cause trouble, to join, to unite)
पादम् ज्ञानम्
({object} a quarter of the knowledge)पादम्
पाद / पुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} a quarter)
| पाद / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | पादः | पादौ | पादाः |
| द्वितीया | पादम् | पादौ | पादान् |
| तृतीया | पादेन | पादाभयाम् | पादैः |
| चतुर्थी | पादाय | पादाभयाम् | पादेभ्यः |
| पञ्चमी | पादात् / द् | पादाभयाम् | पादेभ्यः |
| षष्ठी | पादस्य | पादयोः | पादानाम् |
| सप्तमी | पादे | पादयोः | पादेषु |
| सम्बोधन | पाद | पादौ | पादाः |
पद-विवरणम् :-
- पद् + घञ् (सूत्र० ३|३|१८) = पाद / पुं (-दः) ।
([1] a foot; [2] a quarter)पाद / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा पादः पादौ पादाः द्वितीया पादम् पादौ पादान् तृतीया पादेन पादाभयाम् पादैः चतुर्थी पादाय पादाभयाम् पादेभ्यः पञ्चमी पादात् / द् पादाभयाम् पादेभ्यः षष्ठी पादस्य पादयोः पादानाम् सप्तमी पादे पादयोः पादेषु सम्बोधन पाद पादौ पादाः - पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
ज्ञानम्
ज्ञान / नपुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} knowledge)
| ज्ञान / नपुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथमा | ज्ञानम् | ज्ञाने | ज्ञानानि |
| द्वितीया | ज्ञानम् | ज्ञाने | ज्ञानानि |
| तृतीया | ज्ञानेन | ज्ञानाभयाम् | ज्ञानैः |
| चतुर्थी | ज्ञानाय | ज्ञानाभयाम् | ज्ञानेभ्यः |
| पञ्चमी | ज्ञानात् / द् | ज्ञानाभयाम् | ज्ञानेभ्यः |
| षष्ठी | ज्ञानस्य | ज्ञानयोः | ज्ञानानाम् |
| सप्तमी | ज्ञाने | ज्ञानयोः | ज्ञानेषु |
| सम्बोधन | ज्ञान | ज्ञाने | ज्ञानानि |
पद-विवरणम् :-
- ज्ञा + ल्युट् (सूत्र० ३|३|११५) = ज्ञान / नपुं (-नं) ।
(knowledge)ज्ञान / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ज्ञानम् ज्ञाने ज्ञानानि द्वितीया ज्ञानम् ज्ञाने ज्ञानानि तृतीया ज्ञानेन ज्ञानाभयाम् ज्ञानैः चतुर्थी ज्ञानाय ज्ञानाभयाम् ज्ञानेभ्यः पञ्चमी ज्ञानात् / द् ज्ञानाभयाम् ज्ञानेभ्यः षष्ठी ज्ञानस्य ज्ञानयोः ज्ञानानाम् सप्तमी ज्ञाने ज्ञानयोः ज्ञानेषु सम्बोधन ज्ञान ज्ञाने ज्ञानानि - ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)
आदत्ते
आङ् + दा + कर्तरि लँट् / प्र.पु / ए.व [धातु-रूपम्](is received, is obtained)
| आङ् + दा + कर्तरि लँट् | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथम-पुरुषः | आदत्ते | आददाते | आददते |
| मध्यम-पुरुषः | आदत्से | आददाथे | आदद्ध्वे |
| उत्तम-पुरुषः | आददे | आदद्वहे | आदद्महे |
धातु-विवरणम् :-
- दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)
(शिष्यः) सब्रह्मचारिभ्यः पादं (ज्ञानम् आदत्ते)
(a student receives one-fourth knowledge from co-students)शिष्यः
शिष्य / पुं / प्र.वि / ए.व [शब्द-रूपम्](a pupil, a scholar)
| शिष्य / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | शिष्यः | शिष्यौ | शिष्याः |
| द्वितीया | शिष्यम् | शिष्यौ | शिष्यान् |
| तृतीया | शिष्येण | शिष्याभयाम् | शिष्यैः |
| चतुर्थी | शिष्याय | शिष्याभयाम् | शिष्येभ्यः |
| पञ्चमी | शिष्यात् / द् | शिष्याभयाम् | शिष्येभ्यः |
| षष्ठी | शिष्यस्य | शिष्ययोः | शिष्याणाम् |
| सप्तमी | शिष्ये | शिष्ययोः | शिष्येषु |
| सम्बोधन | शिष्य | शिष्यौ | शिष्याः |
पद-विवरणम् :-
- शास् + क्यप् (सूत्र० ३|१|१०९) = शिष्य / पुं (-ष्यः) ।
(a pupil, a scholar)शिष्य / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा शिष्यः शिष्यौ शिष्याः द्वितीया शिष्यम् शिष्यौ शिष्यान् तृतीया शिष्येण शिष्याभयाम् शिष्यैः चतुर्थी शिष्याय शिष्याभयाम् शिष्येभ्यः पञ्चमी शिष्यात् / द् शिष्याभयाम् शिष्येभ्यः षष्ठी शिष्यस्य शिष्ययोः शिष्याणाम् सप्तमी शिष्ये शिष्ययोः शिष्येषु सम्बोधन शिष्य शिष्यौ शिष्याः - शास् [शासुँ अनुशिष्टौ ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; सेट्]
(to order, to tell, to explain, to educate, to inform, to rule, to command to punish)
सब्रह्मचारिभ्यः
सब्रह्मचारिन् / पुं / प.वि / ब.व [शब्द-रूपम्](from co-students who practices the veda (under a preceptor))
| सब्रह्मचारिन् / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | सब्रह्मचारी | सब्रह्मचारिणौ | सब्रह्मचारिणः |
| द्वितीया | सब्रह्मचारिणम् | सब्रह्मचारिणौ | सब्रह्मचारिणः |
| तृतीया | सब्रह्मचारिणा | सब्रह्मचारिभ्याम् | सब्रह्मचारिभिः |
| चतुर्थी | सब्रह्मचारिणे | सब्रह्मचारिभ्याम् | सब्रह्मचारिभ्यः |
| पञ्चमी | सब्रह्मचारिणः | सब्रह्मचारिभ्याम् | सब्रह्मचारिभ्यः |
| षष्ठी | सब्रह्मचारिणः | सब्रह्मचारिणोः | सब्रह्मचारिणाम् |
| सप्तमी | सब्रह्मचारिणि | सब्रह्मचारिणोः | सब्रह्मचारिषु |
| सम्बोधन | सब्रह्मचारिन् | सब्रह्मचारिणौ | सब्रह्मचारिणः |
पद-विवरणम् :-
- [सह-पूर्व-पद-बहुव्रीहि-समासः]
ब्रह्मचारिणा सह वर्तते इति सब्रह्मचारी, तेभ्यः सब्रह्मचारिभ्यः । सब्रह्मचारिन् / त्रि (-री-रिणी-रि) ।
(from co-students who practices the veda (under a preceptor))सब्रह्मचारिन् / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा सब्रह्मचारी सब्रह्मचारिणौ सब्रह्मचारिणः द्वितीया सब्रह्मचारिणम् सब्रह्मचारिणौ सब्रह्मचारिणः तृतीया सब्रह्मचारिणा सब्रह्मचारिभ्याम् सब्रह्मचारिभिः चतुर्थी सब्रह्मचारिणे सब्रह्मचारिभ्याम् सब्रह्मचारिभ्यः पञ्चमी सब्रह्मचारिणः सब्रह्मचारिभ्याम् सब्रह्मचारिभ्यः षष्ठी सब्रह्मचारिणः सब्रह्मचारिणोः सब्रह्मचारिणाम् सप्तमी सब्रह्मचारिणि सब्रह्मचारिणोः सब्रह्मचारिषु सम्बोधन सब्रह्मचारिन् सब्रह्मचारिणौ सब्रह्मचारिणः सब्रह्मचारिणी / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा सब्रह्मचारिणी सब्रह्मचारिण्यौ सब्रह्मचारिण्यः द्वितीया सब्रह्मचारिणीम् सब्रह्मचारिण्यौ सब्रह्मचारिणीः तृतीया सब्रह्मचारिण्या सब्रह्मचारिणीभ्याम् सब्रह्मचारिणीभिः चतुर्थी सब्रह्मचारिण्यै सब्रह्मचारिणीभ्याम् सब्रह्मचारिणीभ्यः पञ्चमी सब्रह्मचारिण्याः सब्रह्मचारिणीभ्याम् सब्रह्मचारिणीभ्यः षष्ठी सब्रह्मचारिण्याः सब्रह्मचारिण्योः सब्रह्मचारिणीनाम् सप्तमी सब्रह्मचारिण्याम् सब्रह्मचारिण्योः सब्रह्मचारिणीषु सम्बोधन सब्रह्मचारिणि सब्रह्मचारिण्यौ सब्रह्मचारिण्यः सब्रह्मचारिन् / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा सब्रह्मचारि सब्रह्मचारिणी सब्रह्मचारीणि द्वितीया सब्रह्मचारि सब्रह्मचारिणी सब्रह्मचारीणि तृतीया सब्रह्मचारिणा सब्रह्मचारिभ्याम् सब्रह्मचारिभिः चतुर्थी सब्रह्मचारिणे सब्रह्मचारिभ्याम् सब्रह्मचारिभ्यः पञ्चमी सब्रह्मचारिणः सब्रह्मचारिभ्याम् सब्रह्मचारिभ्यः षष्ठी सब्रह्मचारिणः सब्रह्मचारिणोः सब्रह्मचारिणाम् सप्तमी सब्रह्मचारिणि सब्रह्मचारिणोः सब्रह्मचारिषु सम्बोधन सब्रह्मचारि / सब्रह्मचारिन् सब्रह्मचारिणी सब्रह्मचारीणि - सह / अव्ययम् ।
(along with) - [उप-पद-समासः]
ब्रह्मा (वेदः) ग्रहणार्थं चरति इति ब्रह्मचारी । ब्रह्मचारिन् / त्रि (-री-रिणी-रि) ।
(a religious student who practices the veda (under a preceptor))ब्रह्मचारिन् / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा ब्रह्मचारी ब्रह्मचारिणौ ब्रह्मचारिणः द्वितीया ब्रह्मचारिणम् ब्रह्मचारिणौ ब्रह्मचारिणः तृतीया ब्रह्मचारिणा ब्रह्मचारिभ्याम् ब्रह्मचारिभिः चतुर्थी ब्रह्मचारिणे ब्रह्मचारिभ्याम् ब्रह्मचारिभ्यः पञ्चमी ब्रह्मचारिणः ब्रह्मचारिभ्याम् ब्रह्मचारिभ्यः षष्ठी ब्रह्मचारिणः ब्रह्मचारिणोः ब्रह्मचारिणाम् सप्तमी ब्रह्मचारिणि ब्रह्मचारिणोः ब्रह्मचारिषु सम्बोधन ब्रह्मचारिन् ब्रह्मचारिणौ ब्रह्मचारिणः ब्रह्मचारिणी / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ब्रह्मचारिणी ब्रह्मचारिण्यौ ब्रह्मचारिण्यः द्वितीया ब्रह्मचारिणीम् ब्रह्मचारिण्यौ ब्रह्मचारिणीः तृतीया ब्रह्मचारिण्या ब्रह्मचारिणीभ्याम् ब्रह्मचारिणीभिः चतुर्थी ब्रह्मचारिण्यै ब्रह्मचारिणीभ्याम् ब्रह्मचारिणीभ्यः पञ्चमी ब्रह्मचारिण्याः ब्रह्मचारिणीभ्याम् ब्रह्मचारिणीभ्यः षष्ठी ब्रह्मचारिण्याः ब्रह्मचारिण्योः ब्रह्मचारिणीनाम् सप्तमी ब्रह्मचारिण्याम् ब्रह्मचारिण्योः ब्रह्मचारिणीषु सम्बोधन ब्रह्मचारिणि ब्रह्मचारिण्यौ ब्रह्मचारिण्यः ब्रह्मचारिन् / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ब्रह्मचारि ब्रह्मचारिणी ब्रह्मचारीणि द्वितीया ब्रह्मचारि ब्रह्मचारिणी ब्रह्मचारीणि तृतीया ब्रह्मचारिणा ब्रह्मचारिभ्याम् ब्रह्मचारिभिः चतुर्थी ब्रह्मचारिणे ब्रह्मचारिभ्याम् ब्रह्मचारिभ्यः पञ्चमी ब्रह्मचारिणः ब्रह्मचारिभ्याम् ब्रह्मचारिभ्यः षष्ठी ब्रह्मचारिणः ब्रह्मचारिणोः ब्रह्मचारिणाम् सप्तमी ब्रह्मचारिणि ब्रह्मचारिणोः ब्रह्मचारिषु सम्बोधन ब्रह्मचारि / ब्रह्मचारिन् ब्रह्मचारिणी ब्रह्मचारीणि - वृह् + मनिँन् (उणा० ४|१४५) = ब्रह्मन् / पुं-नपुं (-ह्मा-ह्म) ।
((m) Brahmā, (n) [1] Brahmā; [2] Vedas)ब्रह्मन् / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ब्रह्मा ब्रह्माणौ ब्रह्माणः द्वितीया ब्रह्माणम् ब्रह्माणौ ब्रह्मणः तृतीया ब्रह्मणा ब्रह्मभ्याम् ब्रह्मभिः चतुर्थी ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः पञ्चमी ब्रह्मणः ब्रह्मभ्याम् ब्रह्मभ्यः षष्ठी ब्रह्मणः ब्रह्मणोः ब्रह्मणाम् सप्तमी ब्रह्मणि ब्रह्मणोः ब्रह्मसु सम्बोधन ब्रह्मन् ब्रह्माणौ ब्रह्माणः ब्रह्मन् / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ब्रह्म ब्रह्मणी ब्रह्माणि द्वितीया ब्रह्म ब्रह्मणी ब्रह्माणि तृतीया ब्रह्मणा ब्रह्मभ्याम् ब्रह्मभिः चतुर्थी ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः पञ्चमी ब्रह्मणः ब्रह्मभ्याम् ब्रह्मभ्यः षष्ठी ब्रह्मणः ब्रह्मणोः ब्रह्मणाम् सप्तमी ब्रह्मणि ब्रह्मणोः ब्रह्मसु सम्बोधन ब्रह्म / ब्रह्मन् ब्रह्मणी ब्रह्माणि - वृह् [वृहँ वृद्धौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to grow, to prosper) - चर् + णिनि (सूत्र० ३|३|१७०) = चारिन् / त्रि (-री-रिणी-रि) ।
([1] doing, practising; [2] acting, proceeding; [3] moving, walking or wandering about, living, being)चारिन् / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा चारी चारिणौ चारिणः द्वितीया चारिणम् चारिणौ चारिणः तृतीया चारिणा चारिभ्याम् चारिभिः चतुर्थी चारिणे चारिभ्याम् चारिभ्यः पञ्चमी चारिणः चारिभ्याम् चारिभ्यः षष्ठी चारिणः चारिणोः चारिणाम् सप्तमी चारिणि चारिणोः चारिषु सम्बोधन चारिन् चारिणौ चारिणः चारिणी / स्त्री एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा चारिणी चारिण्यौ चारिण्यः द्वितीया चारिणीम् चारिण्यौ चारिणीः तृतीया चारिण्या चारिणीभ्याम् चारिणीभिः चतुर्थी चारिण्यै चारिणीभ्याम् चारिणीभ्यः पञ्चमी चारिण्याः चारिणीभ्याम् चारिणीभ्यः षष्ठी चारिण्याः चारिण्योः चारिणीनाम् सप्तमी चारिण्याम् चारिण्योः चारिणीषु सम्बोधन चारिणि चारिण्यौ चारिण्यः चारिन् / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा चारि चारिणी चारीणि द्वितीया चारि चारिणी चारीणि तृतीया चारिणा चारिभ्याम् चारिभिः चतुर्थी चारिणे चारिभ्याम् चारिभ्यः पञ्चमी चारिणः चारिभ्याम् चारिभ्यः षष्ठी चारिणः चारिणोः चारिणाम् सप्तमी चारिणि चारिणोः चारिषु सम्बोधन चारि / चारिन् चारिणी चारीणि - चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
पादम् ज्ञानम्
({object} a quarter of the knowledge)पादम्
पाद / पुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} a quarter)
| पाद / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | पादः | पादौ | पादाः |
| द्वितीया | पादम् | पादौ | पादान् |
| तृतीया | पादेन | पादाभयाम् | पादैः |
| चतुर्थी | पादाय | पादाभयाम् | पादेभ्यः |
| पञ्चमी | पादात् / द् | पादाभयाम् | पादेभ्यः |
| षष्ठी | पादस्य | पादयोः | पादानाम् |
| सप्तमी | पादे | पादयोः | पादेषु |
| सम्बोधन | पाद | पादौ | पादाः |
पद-विवरणम् :-
- पद् + घञ् (सूत्र० ३|३|१८) = पाद / पुं (-दः) ।
([1] a foot; [2] a quarter)पाद / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा पादः पादौ पादाः द्वितीया पादम् पादौ पादान् तृतीया पादेन पादाभयाम् पादैः चतुर्थी पादाय पादाभयाम् पादेभ्यः पञ्चमी पादात् / द् पादाभयाम् पादेभ्यः षष्ठी पादस्य पादयोः पादानाम् सप्तमी पादे पादयोः पादेषु सम्बोधन पाद पादौ पादाः - पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
ज्ञानम्
ज्ञान / नपुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} knowledge)
| ज्ञान / नपुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथमा | ज्ञानम् | ज्ञाने | ज्ञानानि |
| द्वितीया | ज्ञानम् | ज्ञाने | ज्ञानानि |
| तृतीया | ज्ञानेन | ज्ञानाभयाम् | ज्ञानैः |
| चतुर्थी | ज्ञानाय | ज्ञानाभयाम् | ज्ञानेभ्यः |
| पञ्चमी | ज्ञानात् / द् | ज्ञानाभयाम् | ज्ञानेभ्यः |
| षष्ठी | ज्ञानस्य | ज्ञानयोः | ज्ञानानाम् |
| सप्तमी | ज्ञाने | ज्ञानयोः | ज्ञानेषु |
| सम्बोधन | ज्ञान | ज्ञाने | ज्ञानानि |
पद-विवरणम् :-
- ज्ञा + ल्युट् (सूत्र० ३|३|११५) = ज्ञान / नपुं (-नं) ।
(knowledge)ज्ञान / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ज्ञानम् ज्ञाने ज्ञानानि द्वितीया ज्ञानम् ज्ञाने ज्ञानानि तृतीया ज्ञानेन ज्ञानाभयाम् ज्ञानैः चतुर्थी ज्ञानाय ज्ञानाभयाम् ज्ञानेभ्यः पञ्चमी ज्ञानात् / द् ज्ञानाभयाम् ज्ञानेभ्यः षष्ठी ज्ञानस्य ज्ञानयोः ज्ञानानाम् सप्तमी ज्ञाने ज्ञानयोः ज्ञानेषु सम्बोधन ज्ञान ज्ञाने ज्ञानानि - ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)
आदत्ते
आङ् + दा + कर्तरि लँट् / प्र.पु / ए.व [धातु-रूपम्](is received, is obtained)
| आङ् + दा + कर्तरि लँट् | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथम-पुरुषः | आदत्ते | आददाते | आददते |
| मध्यम-पुरुषः | आदत्से | आददाथे | आदद्ध्वे |
| उत्तम-पुरुषः | आददे | आदद्वहे | आदद्महे |
धातु-विवरणम् :-
- दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)
(शिष्यः) कालक्रमेण पादं (ज्ञानम् आदत्ते) च
(a student receives one-fourth knowledge in course of time)शिष्यः
शिष्य / पुं / प्र.वि / ए.व [शब्द-रूपम्](a pupil, a scholar)
| शिष्य / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | शिष्यः | शिष्यौ | शिष्याः |
| द्वितीया | शिष्यम् | शिष्यौ | शिष्यान् |
| तृतीया | शिष्येण | शिष्याभयाम् | शिष्यैः |
| चतुर्थी | शिष्याय | शिष्याभयाम् | शिष्येभ्यः |
| पञ्चमी | शिष्यात् / द् | शिष्याभयाम् | शिष्येभ्यः |
| षष्ठी | शिष्यस्य | शिष्ययोः | शिष्याणाम् |
| सप्तमी | शिष्ये | शिष्ययोः | शिष्येषु |
| सम्बोधन | शिष्य | शिष्यौ | शिष्याः |
पद-विवरणम् :-
- शास् + क्यप् (सूत्र० ३|१|१०९) = शिष्य / पुं (-ष्यः) ।
(a pupil, a scholar)शिष्य / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा शिष्यः शिष्यौ शिष्याः द्वितीया शिष्यम् शिष्यौ शिष्यान् तृतीया शिष्येण शिष्याभयाम् शिष्यैः चतुर्थी शिष्याय शिष्याभयाम् शिष्येभ्यः पञ्चमी शिष्यात् / द् शिष्याभयाम् शिष्येभ्यः षष्ठी शिष्यस्य शिष्ययोः शिष्याणाम् सप्तमी शिष्ये शिष्ययोः शिष्येषु सम्बोधन शिष्य शिष्यौ शिष्याः - शास् [शासुँ अनुशिष्टौ ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; सेट्]
(to order, to tell, to explain, to educate, to inform, to rule, to command to punish)
कालक्रमेण
कालक्रम / पुं / तृ.वि / ए.व [शब्द-रूपम्](gradually, in course of time, by lapse of time)
| कालक्रम / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | कालक्रमः | कालक्रमौ | कालक्रमाः |
| द्वितीया | कालक्रमम् | कालक्रमौ | कालक्रमान् |
| तृतीया | कालक्रमेण | कालक्रमाभयाम् | कालक्रमैः |
| चतुर्थी | कालक्रमाय | कालक्रमाभयाम् | कालक्रमेभ्यः |
| पञ्चमी | कालक्रमात् / द् | कालक्रमाभयाम् | कालक्रमेभ्यः |
| षष्ठी | कालक्रमस्य | कालक्रमयोः | कालक्रमाणाम् |
| सप्तमी | कालक्रमे | कालक्रमयोः | कालक्रमेषु |
| सम्बोधन | कालक्रम | कालक्रमौ | कालक्रमाः |
पद-विवरणम् :-
- [षष्ठी-तत्-पुरुष-समासः]
कालस्य क्रमः इति कालक्रमः, तेन कालक्रमेण । कालक्रम / पुं (-मः) ।
(gradually, in course of time, by lapse of time)कालक्रम / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा कालक्रमः कालक्रमौ कालक्रमाः द्वितीया कालक्रमम् कालक्रमौ कालक्रमान् तृतीया कालक्रमेण कालक्रमाभयाम् कालक्रमैः चतुर्थी कालक्रमाय कालक्रमाभयाम् कालक्रमेभ्यः पञ्चमी कालक्रमात् / द् कालक्रमाभयाम् कालक्रमेभ्यः षष्ठी कालक्रमस्य कालक्रमयोः कालक्रमाणाम् सप्तमी कालक्रमे कालक्रमयोः कालक्रमेषु सम्बोधन कालक्रम कालक्रमौ कालक्रमाः - काल / पुं (-लः) ।
([1] death; [2] Yama, lord of death; [3] form of Śiva)काल / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा कालः कालौ कालाः द्वितीया कालम् कालौ कालान् तृतीया कालेन कालाभयाम् कालैः चतुर्थी कालाय कालाभयाम् कालेभ्यः पञ्चमी कालात् / द् कालाभयाम् कालेभ्यः षष्ठी कालस्य कालयोः कालानाम् सप्तमी काले कालयोः कालेषु सम्बोधन काल कालौ कालाः - क्रम् + भावे घञ् (सूत्र० ३|३|१८) = क्रम / पुं (-मः) ।
(step, method, way, regular course, in due order, series, succession, gradually)क्रम / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा क्रमः क्रमौ क्रमाः द्वितीया क्रमम् क्रमौ क्रमान् तृतीया क्रमेण क्रमाभयाम् क्रमैः चतुर्थी क्रमाय क्रमाभयाम् क्रमेभ्यः पञ्चमी क्रमात् / द् क्रमाभयाम् क्रमेभ्यः षष्ठी क्रमस्य क्रमयोः क्रमाणाम् सप्तमी क्रमे क्रमयोः क्रमेषु सम्बोधन क्रम क्रमौ क्रमाः - क्रम् [क्रमुँ पादविक्षेपे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to walk, to step, to go ahead, to cross, to leap, to ascend, to protect, to approach)
पादम् ज्ञानम्
({object} a quarter of the knowledge)पादम्
पाद / पुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} a quarter)
| पाद / पुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम |
|---|---|---|---|
| प्रथमा | पादः | पादौ | पादाः |
| द्वितीया | पादम् | पादौ | पादान् |
| तृतीया | पादेन | पादाभयाम् | पादैः |
| चतुर्थी | पादाय | पादाभयाम् | पादेभ्यः |
| पञ्चमी | पादात् / द् | पादाभयाम् | पादेभ्यः |
| षष्ठी | पादस्य | पादयोः | पादानाम् |
| सप्तमी | पादे | पादयोः | पादेषु |
| सम्बोधन | पाद | पादौ | पादाः |
पद-विवरणम् :-
- पद् + घञ् (सूत्र० ३|३|१८) = पाद / पुं (-दः) ।
([1] a foot; [2] a quarter)पाद / पुं एक-वचनम् द्वि-वचनम् बहु-वचनम प्रथमा पादः पादौ पादाः द्वितीया पादम् पादौ पादान् तृतीया पादेन पादाभयाम् पादैः चतुर्थी पादाय पादाभयाम् पादेभ्यः पञ्चमी पादात् / द् पादाभयाम् पादेभ्यः षष्ठी पादस्य पादयोः पादानाम् सप्तमी पादे पादयोः पादेषु सम्बोधन पाद पादौ पादाः - पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
ज्ञानम्
ज्ञान / नपुं / द्वि.वि / ए.व [शब्द-रूपम्]({object} knowledge)
| ज्ञान / नपुं | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथमा | ज्ञानम् | ज्ञाने | ज्ञानानि |
| द्वितीया | ज्ञानम् | ज्ञाने | ज्ञानानि |
| तृतीया | ज्ञानेन | ज्ञानाभयाम् | ज्ञानैः |
| चतुर्थी | ज्ञानाय | ज्ञानाभयाम् | ज्ञानेभ्यः |
| पञ्चमी | ज्ञानात् / द् | ज्ञानाभयाम् | ज्ञानेभ्यः |
| षष्ठी | ज्ञानस्य | ज्ञानयोः | ज्ञानानाम् |
| सप्तमी | ज्ञाने | ज्ञानयोः | ज्ञानेषु |
| सम्बोधन | ज्ञान | ज्ञाने | ज्ञानानि |
पद-विवरणम् :-
- ज्ञा + ल्युट् (सूत्र० ३|३|११५) = ज्ञान / नपुं (-नं) ।
(knowledge)ज्ञान / नपुं एक-वचनम् द्वि-वचनम् बहु-वचनम् प्रथमा ज्ञानम् ज्ञाने ज्ञानानि द्वितीया ज्ञानम् ज्ञाने ज्ञानानि तृतीया ज्ञानेन ज्ञानाभयाम् ज्ञानैः चतुर्थी ज्ञानाय ज्ञानाभयाम् ज्ञानेभ्यः पञ्चमी ज्ञानात् / द् ज्ञानाभयाम् ज्ञानेभ्यः षष्ठी ज्ञानस्य ज्ञानयोः ज्ञानानाम् सप्तमी ज्ञाने ज्ञानयोः ज्ञानेषु सम्बोधन ज्ञान ज्ञाने ज्ञानानि - ज्ञा [ज्ञा अवबोधने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to know, to realize, to understand)
आदत्ते
आङ् + दा + कर्तरि लँट् / प्र.पु / ए.व [धातु-रूपम्](is received, is obtained)
| आङ् + दा + कर्तरि लँट् | एक-वचनम् | द्वि-वचनम् | बहु-वचनम् |
|---|---|---|---|
| प्रथम-पुरुषः | आदत्ते | आददाते | आददते |
| मध्यम-पुरुषः | आदत्से | आददाथे | आदद्ध्वे |
| उत्तम-पुरुषः | आददे | आदद्वहे | आदद्महे |
धातु-विवरणम् :-
- दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)
च
च / अव्ययम्(and)
पद-विवरणम् :-
- च / अव्ययम् ।
(and)
Comments
Post a Comment