प्रवेशः - सुभाषितम् #05



आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥


Go Top

विषयः विवरणम्
अन्वयः शिष्यः आचार्यात् पादं (ज्ञानम्) आदत्ते(शिष्यः) स्वमेधया (पादं ज्ञानम् आदत्ते)(शिष्यः) सब्रह्मचारिभ्यः पादं (ज्ञानम् आदत्ते)(शिष्यः) कालक्रमेण पादं (ज्ञानम् आदत्ते) च
Purport A student receives one-fourth of the knowledge from the teacher, one-fourth of the knowledge by one's own intelligence, one-fourth of the knowledge from co-students and receives (the remaining) one-fourth of the knowledge in course of time.

Comments