प्रवेशः - सुभाषितम् #03



न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥


Go Top

विषयः विवरणम्
अन्वयः श्वः कस्य किं भविष्यति (इति) न कश्चित् अपि जानातिअतः, श्वः करणीयानि (कार्याणि) बुद्धिमान् अद्य एव कुर्यात्
Purport No one ever knows, to whom, what will happen tomorrow. Therefore, a wise man, will do (the duties/tasks) that must be performed tomorrow, today itself.

Comments