प्रवेशः - सुभाषितम् #02



उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥


Go Top

विषयः विवरणम्
अन्वयः (यथा) सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति, (तथा) मनोरथैः (कार्याणि) न (सिध्यन्ति)उद्यमेन एव हि कार्याणि सिध्यन्ति
Purport Just like animals certainly do not enter into the mouth of the lion that has slept, what ought to be done are not accomplished by the mind, which is itself the chariot (or) which is like the chariot.

Certainly, what ought to be done are being accomplished by effort alone.

Comments