परिचयः - सूक्तिः #08


अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
अल्पाक्षररमणीयम् अल्पाक्षररमणीय / नपुं / द्वि.वि / ए.व
(अल्पाक्षरं च तत् रमणीयं च इति अल्पाक्षररमणीयम् । तत् इति अल्पाक्षररमणीयम् ।)

धातुविवरणम् :-
अल् [अलँ भूषणपर्याप्तिवारणेषु ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to decorate, to satisfy, to fulfill, to get rid of, to complete)

अश् [अशूँ व्याप्तौ सङ्घाते च ; स्वादिः ; आत्मनेपदी ; सकर्मकः ; वेट्]
(to pervade, to heap, to pile up)

रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
अल् + प = अल्प / त्रि (-पः-पा-पं)
(= little, few)

अश् + सर (उणादिः 3.070) = अक्षर / त्रि (-रः-रा-रं)
(= syllable, word)

रम् + अनीयर् = रमणीय / त्रि (-यः-या-यं)
(= must be pleasing, charming, enjoyable, beautiful)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारय-समासः]
अल्पं च तत् अक्षरं च इति अल्पाक्षरम् ।
(= few words)

[विशेषण-उत्तरपद-कर्मधारय-समासः]
अल्पाक्षरं च तत् रमणीयं च इति अल्पाक्षररमणीयम् ।
(= few words that are pleasing)
few words that are pleasing
यः यद् / पुं / प्र.वि / द्वि.व one who
कथयति कथ + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
कथ [कथ वाक्यप्रबन्धे ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to speak, to tell, to state, to explain, to narrate)
speaks
निश्चितम् निश्चित / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
चि [चिञ् चयने ; स्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to collect, to select, to pick)

पदविवरणम् :-
निर् + चि + क्त = निश्चित / त्रि (-तः-ता-तं)
(= definitely, certainly)
(adverb / क्रिया~विशेषणम्)
definitely, certainly
सः तद् / पुं / प्र.वि / ए.व he
खलु खलु / अव्ययम् isn't it?
वाग्मी वाग्मिन् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
वच् + भावे क्विप् दीर्घो असंप्रसारणञ्च = वाच् / स्त्री (-क्)
(= speech, talk)

वाच् + ग्मिनि = वाग्मिन् / त्रि (-मी-मिनी-मि)
(= eloquent, oratorical)

वाच् / स्त्री ए.व द्वि.व ब.व
प्र.वि वाक्, वाग् वाचौ वाचः
सं.प्र.वि वाक्, वाग् वाचौ वाचः
द्वि.वि वाचम् वाचौ वाचः
तृ.वि वाचा वाग्भ्याम् वाग्भिः
च.वि वाचे वाग्भ्याम् वाग्भ्यः
प.वि वाचः वाग्भ्याम् वाग्भ्यः
ष.वि वाचः वाचोः वाचाम्
स.वि वाचि वाचोः वाक्षु

an orator, an eloquent speaker

Go Top
विषयः विवरणम्
अन्वयः यः अल्पाक्षररमणीयं कथयति, सः निश्चितं वाग्मी (अस्ति) खलु?
Purport One who can speak charmingly in few words, is certainly an orator, isn't he?

Comments