परिचयः - सूक्तिः #07


अनुक्तमप्यूहति पण्डितो जनः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
अनुक्तम् अनुक्त / पुं / द्वि.वि / ए.व
(न उक्तः इति अनुक्तः । तम् इति अनुक्तम् ।)

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)

वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
ब्रू / वच् + क्त = उक्त / त्रि (-तः-ता-तं)
(= spoke)

समासविवरणम् :-
[नञ्-तत्-पुरुष-समासः]
न उक्तः इति अनुक्तः ।
(= that which is not spoken)
that which is not spoken
अपि अपि / अव्ययम् also, even
ऊहति ऊह् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
ऊह् [ऊहँ वितर्के ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to conjecture, to infer, to guess, to reason, to imagine, to hypothesize)

Notes :-
Sanskrit language is guided by
  • भाषा-शैली (style of the language)
  • शिष्ट-प्रयोगः (as used by experts)
  • वृद्ध-वाक्यम् (as used by elders)
  • आप्त-वाक्यम् (sentence from one whom we believe in)

  • शिष्ट-प्रयोगः :-
  • ऊह् + कर्तरि लँट् / प्र.पु / ए.व = ऊहते, and not ऊहति ।
  • जि + कर्तरि लँट् / प्र.पु / ए.व = जयति, and not जयते ।

  • But since vedas say सत्यम् एव जयते, we accept the usage of जयते as well.
    In the same manner, we accept ऊहति as well.
    guess
    पण्डितः पण्डित / पुं / प्र.वि / ए.व scholar
    जनः जन / पुं / प्र.वि / ए.व

    धातुविवरणम् :-
    जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
    (to be born, to become, to come to existence)

    पदविवरणम् :-
    जन् + अच् = जन / पुं (-नः)
    (= people)
    people

    Go Top
    विषयः विवरणम्
    अन्वयः पण्डितः जनः अनुक्तम् अपि ऊहति ।
    Purport Scholarly people can guess also that which is not spoken.

    Comments