परिचयः - सूक्तिः #06


गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
गृहीतः गृहीत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
ग्रह् [ग्रहँ उपादाने ; क्र्यादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to take, to accept, to obtain)

पदविवरणम् :-
ग्रह् + क्त = गृहीत / त्रि (-तः-ता-तं)
(= held)
held
इव इव / अव्ययम् as if / just like
केशेषु केश / पुं / स.वि / ब.व on the hairs
मृत्युना मृत्यु / पुं / तृ.वि / ए.व

धातुविवरणम् :-
मृ [मृङ् प्राणत्यागे ; तुदादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to die)

पदविवरणम् :-
मृ + त्युक् (उणादिः 3.021) = मृत्यु / पुं (-युः)
(= death)
by death
धर्मम् धर्म / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
धृ + मन् (उणादिः 1.137) = धर्म / पुं-नपुं (-मः-मं)
( ध्रियते लोकोऽनेन, धरति लोकं वा इति धर्मः । )
(= virtue, moral and religious merit)
(object) virtue, moral and religious merit
आचरेत् आङ् + चर् + कर्तरि विधिलिँङ् / प्र.पु / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
practise

Go Top
विषयः विवरणम्
अन्वयः कर्मणि प्रयोगः

मृत्युना (तव) केशेषु गृहीतः इव धर्मम् आचरेत् ।


कर्तरि प्रयोगः

मृत्युः (तव) केशेषु गृहीतवान् इव धर्मम् आचरेत् ।

Purport Practice dharma (righteousness), as if, your hair is held by death.

Comments