परिचयः - सूक्तिः #05


बहुविघ्नास्तु सदा कल्याणसिद्धयः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
बहुविघ्नाः बहुविघ्ना / स्त्री / प्र.वि / ब.व

धातुविवरणम् :-
हन् [हनँ हिंसागत्योः ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to go)

पदविवरणम् :-
बहु / त्रि (-हुः-हुः/ह्वी-हु)
(= many)

वि + हन् + क = विघ्ना / स्त्री (-घ्ना)
(= obstacle, impediment)

समासविवरणम् :-
[विशेषण-पूर्वपद-कर्मधारय-समासः]
बहवः च असौ विघ्नाः च इति बहुविघ्नाः ।
(= many obstacles, many impediments)

बहु / स्त्री ए.व द्वि.व ब.व
प्र.वि बहुः बहू बहवः
सं.प्र.वि बहो बहू बहवः
द्वि.वि बहुम् बहू बहूः
तृ.वि बह्वा बहुभ्याम् बहुभिः
च.वि बह्वै / बहवे बहुभ्याम् बहुभ्यः
प.वि बह्वाः / बहोः बहुभ्याम् बहुभ्यः
ष.वि बह्वाः / बहोः बह्वोः बहूनाम्
स.वि बह्वाम् / बहौ बह्वोः बहुषु


बहु / पुं ए.व द्वि.व ब.व
प्र.वि बहुः बहू बहवः
सं.प्र.वि बहो बहू बहवः
द्वि.वि बहुम् बहू बहून्
तृ.वि बहुना बहुभ्याम् बहुभिः
च.वि बहवे बहुभ्याम् बहुभ्यः
प.वि बहोः बहुभ्याम् बहुभ्यः
ष.वि बहोः बह्वोः बहूनाम्
स.वि बहौ बह्वोः बहुषु

many obstacles, impediments, difficulties
तु तु / अव्ययम्
( पादपूरणार्थकम् । )
but, on the other hand
सदा सदा / अव्ययम् always
कल्याणसिद्धयः कल्याणसिद्धि / स्त्री / प्र.वि / ब.व

धातुविवरणम् :-
सिध् [षिधुँ संराद्धौ ; दिवादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to be thoroughly prepared, to be accomplished, to be achieved, to be ready)

पदविवरणम् :-
कल्याण / नपुं (-णं)
(= good fortune, happiness, prosperity)

सिध् + क्तिन् = सिद्धि / स्त्री (-द्धिः)
(= fulfilment, accomplishment)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
कल्याणस्य सिद्धिः इति कल्याणसिद्धिः ।
(= accomplishment of (undertakings that result in) good fortune, happiness, prosperity)
accomplishment of (undertakings that result in) good fortune, happiness, prosperity

Go Top
विषयः विवरणम्
अन्वयः तु बहुविघ्नाः सदा कल्याणसिद्धयः (भवन्ति) ।
Purport The accomplishment of auspicious undertakings (i.e., undertakings that result in good fortune, happiness, prosperity) is always attended with many obstacles, impediments, difficulties.

Comments