परिचयः - सूक्तिः #03


नियतो यत्र धर्मो वै तमशङ्कः समाचर ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
नियतः नियत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
यम् [यमँ उपरमे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to stop, to resist, to hinder)

पदविवरणम् :-
नि + यम् + क्त = नियत / त्रि (-तः-ता-तं)
(= clear, constant, steady)
clear, constant, steady
यत्र यत्र / अव्ययम् where
धर्मः धर्म / पुं / प्र.वि / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
धृ + मन् (उणादिः 1.137) = धर्म / पुं-नपुं (-मः-मं)
( ध्रियते लोकोऽनेन, धरति लोकं वा इति धर्मः । )
(= virtue, moral and religious merit)
virtue, moral and religious merit
वै वै / अव्ययम्
( पादपूर्णारणार्थकम् । )
[no meaning]
तम् तद् / पुं / द्वि.वि / ए.व that Dharma
अशङ्कः अशङ्क / पुं / प्र.वि / ए.व

धातुविवरणम् :-
शङ्क् [शकिँ शङ्कायाम् ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to doubt, to suspect)

पदविवरणम् :-
शङ्क् + अच् = शङ्क / पुं-स्त्री (-ङ्कः-ङ्का)
(= doubt, uncertainity)

समासविवरणम् :-
[बहुव्रीहि-समासः]
शङ्का न विध्यते यस्य सः इति अशङ्कः ।
(= one for whom no doubt arises)
he, for whom no doubt arises.

अशङ्कः is an adjective for त्वम् ।
अशङ्कः (भूत्वा), (त्वं) तं समाचर ।
You become a person who has no doubt, and follow them (those virtues that are clear).
समाचर सम् + आङ् + चर् + कर्तरि लोँट् / म.पु / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
(you) practise well

Go Top
विषयः विवरणम्
अन्वयः यत्र नियतः धर्मः (अस्ति), अशङ्कः (त्वं) तं (धर्मं) समाचर ।
Purport Where the dharma is clear, you become a person who has no doubt, and practise it well.

Comments