शिक्षा - अन्वयरचना #02


व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
परासरात्मजं वन्दे शुकतातं तपोनिधिम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
व्यासम् व्यास / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
वि + अस् + घञ् = व्यास / पुं
(= separation, division, extension)
him, the sage Vyāsa
वसिष्ठनप्तारम् वसिष्ठनप्तार / पुं / द्वि.वि / ए.व

पदविवरणम् :-
वसिष्ठ / पुं
(= sage Vasiṣṭha)
नप्तृ / पुं
(= great-grandson)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
वसिष्ठस्य नप्ता, तम् = वसिष्ठनप्तारम्
(= great-grandson of sage Vasiṣṭha)
him, who is the great-grandson of sage Vasiṣṭha
शक्तेः
पौत्रम्
शक्ति / स्त्री / ष.वि / ए.व
पौत्र / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
शक् [शकॢँ शक्तौ ; स्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to be able, to be powerful)

पदविवरणम् :-
शक् + क्तिन् = शक्ति / स्त्री
(= power, strength, prowess)
him, who is the grandson of Śakti
अकल्मषम् अकल्मष / पुं / द्वि.वि / ए.व

समासविवरणम् :-
[नञ्-तत्पुरुष-समासः]
न कल्मषः, तम् = अकल्मषम्
(= faultless)
him, who is faultless
परासरात्मजम् परासरात्मज / पुं / द्वि.वि / ए.व

पदविवरणम् :-
परासर / पुं
(= sage Parāsara)
आत्मन् / पुं
(= self or soul)
जि + डः = ज / पुं
(= conqueror )
जन् + डः = ज / पुं
(= born of )

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
आत्मनः जः = आत्मजः
(= born out of self)
[षष्ठी-तत्पुरुष-समासः]
परासरस्य आत्मजः, तम् = परासरात्मजम्
(= he, who is born of sage Parāsara)
him, who is the son of sage Parāsara
वन्दे वन्द् + कर्तरि लँट् / उ.पु / ए.व

धातुविवरणम् :-
वन्द् [वदिँ अभिवादनस्तुत्योः ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to worship, to show honor, to do homage, to show respect, to venerate,
to bow, to salute, to praise, to adore, to greet)
I salute
शुकतातम् शुकतात / पुं / द्वि.वि / ए.व

पदविवरणम् :-
शुक / पुं
(= sage Śukā)
तात / पुं
(= father)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
शुकस्य तातः, तम् = शुकतातम्
(= he, who is the father of sage Śukā)
him, who is father of sage Śukā
तपोनिधिम् तपोनिधि / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
तप् [तपँ सन्तापे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to be angry, to burn, to become hot, to envy, to glow, to shine,
to perform penance, to heat, to suffer pain, to hurt)


पदविवरणम् :-
तप् + असुन् = तपस् / नपुं
(= penance)
निधि / पुं
(= treasury, reservoir)

समासविवरणम् :-
[बहुव्रीहि-समासः]
तपः निधिः यस्य, सः तपोनिधिः
(= he, who is a reservoir of penance)
he, who is a reservoir of penance

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया (वन्दे)
विशेष्यम् विशेषणम्
प्र.वि (अहम्)
स.प्र.वि
द्वि.वि व्यासम् वसिष्ठनप्तारम्
पौत्रम्
परासरात्मजम्
शुकतातम्
अकल्मषम्
तपोनिधिम्
तृ.वि
च.वि
प.वि
ष.वि शक्तेः
स.वि
अव्ययम्
अन्वयः अहं वसिष्ठनप्तारं, शक्तेः पौत्रं, परासरात्मजं, शुकतातम्, अकल्मषं, तपोनिधिं व्यासं वन्दे ।
तात्पर्यम् I salute him, the sage Vyāsa, who is the great-grandson of sage Vasiṣṭha, who is the grandson of Śakti, who is the son of sage Parāsara, who is father of sage Śukā, who is faultless and who is a reservoir of penance.
अन्वयरचना वन्दे
  • कं वन्दे? = व्यासं वन्दे
    • कीदृशं व्यासम्? = वसिष्ठनप्तारं व्यासम्
    • पुनः कीदृशं व्यासम्? = पौत्रं व्यासम्
      • कस्य पौत्रम्? = शक्तेः पौत्रम्
    • पुनः कीदृशं व्यासम्? = परासरात्मजं व्यासम्
    • पुनः कीदृशं व्यासम्? = शुकतातं व्यासम्
    • पुनः कीदृशं व्यासम्? = अकल्मषं व्यासम्
    • पुनः कीदृशं व्यासम्? = तपोनिधिं व्यासम्

Comments