भगवद्गीता ॥०१.३०॥


न च शक्न‍ोम्यवस्थातुं भ्रमतीव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अव्ययम् not
अव्ययम् and
शक्न‍ोमि शक् + कर्तरि लँट् / उ.पु / ए.व I'am able
अवस्थातुं अव + स्था + तुमुँन् / अव्ययम् to remain, to stay
भ्रमति भ्रम् + कर्तरि लँट् / प्र.पु / ए.व spinning, reeling, wandering
इव अव्ययम् like
अव्ययम् and
मे अस्मद् / त्रि / ष.वि / ए.व my
मनः मनस् / नपुं / प्र.वि / ए.व mind
निमित्तानि नि + मि + क्त / नपुं / द्वि.वि / ब.व signs, omens
अव्ययम् and
पश्यामि दृश् + कर्तरि लँट् / उ.पु / ए.व I see
विपरीतानि वि + परि + इ + क्त / नपुं / द्वि.वि / ब.व adverse, contrary, misfortune
केशव हे केशव / पुं / स.प्र.वि / ए.व O killer of the Keśī demon (Kṛṣṇa)

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1 (न शक्न‍ोमि) प्रधानक्रिया #2 (भ्रमति) प्रधानक्रिया #3 (पश्यामि)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि (अहम्) मनः (अहम्)
स.प्र.वि हे केशव!
द्वि.वि निमित्तानि विपरीतानि
तृ.वि
च.वि
प.वि
ष.वि मे
स.वि
अव्ययम् अवस्थातुं
इव
अन्वयः हे केशव! (अहम्) अवस्थातुं न शक्न‍ोमि । मे मनः इव भ्रमति च । विपरीतानि निमित्तानि पश्यामि च ।
तात्पर्यम् O Kṛṣṇa, killer of the Keśī demon, I am unable to stand. And, my mind is reeling. And, I see signs of misfortune.
अन्वयरचना न शक्न‍ोमि
  • किं कर्तुं न शक्न‍ोमि? = अवस्थातुं न शक्न‍ोमि
भ्रमति
  • किं इव भ्रमति? = मनः इव भ्रमति
    • कस्य मनः? = मे मनः
पश्यामि
  • कानि पश्यामि? = निमित्तानि पश्यामि
    • कीदृशानि निमित्तानि? = विपरीतानि निमित्तानि

Comments