प्रवेशः - सुभाषितम् #10


वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
वयम् अस्मद् / त्रि / प्र.वि / ब.व we all
इह अव्ययम् here
परितुष्टाः परितुष्ट / पुं / प्र.वि / ब.व

परि + तुष् + क्त = परितुष्ट / पुं
are contented
वल्कलैः वल्कल / पुं / तृ.वि / ब.व with garments made of bark of wood
त्वम् युष्मद् / त्रि / प्र.वि / ए.व you
दुकूलैः दुकूल / नपुं / तृ.वि / ब.व with finely woven garments
सम अव्ययम् same
इह अव्ययम् here
परितोषः परितोष / पुं / प्र.वि / ब.व

परि + तुष् + घञ् = परितोष / पुं
contentment
निर्विशेषः निर्विशेष / पुं / प्र.वि / ए.व

निर् + वि + शिष + घञ् = निर्विशेष / पुं
no difference
विशेषः विशेष / पुं / प्र.वि / ए.व

वि + शिष + घञ् = विशेष / पुं
difference
सः एतद् / पुं / प्र.वि / ए.व he
तु पादपूर्णारणार्थकम् on the other hand
भवति भू + लट् / प्र.पु / ए.व is
दरिद्रः दरिद्र / पुं / प्र.वि / ए.व poor
यस्य यद् / पुं / ष.वि / ए.व who
तृष्णा तृष्णा / स्त्री / प्र.वि / ए.व

तृष् + कित् = तृष्णा / स्त्री
desire
विशाला विशाला / स्त्री / प्र.वि / ए.व abundant / lots
मनसि मनस् / नपुं / स.वि / ए.व in the mind
अव्ययम् and
परितुष्टे परितुष्ट / पुं / स.वि / ए.व

परि + तुष् + क्त = परितुष्ट / पुं
contentment
कः किम् / पुं / प्र.वि / ए.व who
अर्थवान् अर्थवत् / पुं / प्र.वि / ए.व

अर्थ + मतुँप् = अर्थवत् / पुं
is rich
कः किम् / पुं / प्र.वि / ए.व who
दरिद्रः दरिद्र / पुं / प्र.वि / ए.व is poor

Go Top
प्रतिप्रदार्थम् अर्थः (Meaning) अन्वयः (Prose order) तात्पर्यम् (Purport)
वयम्, इह, वल्कलैः
परितुष्टाः (भवति) ।
We, here, are contented with garments made of bark of wood. वयम् इह वल्कलैः परितुष्टाः (भवति) । त्वम् दुकूलैः (परितुष्टाः भवति) । इह परितोषः सम (भवति) । निर्विशेषः विशेषः (भवति) । तु यस्य तृष्णा विशाला सः दरिद्रः भवति । मनसि परितुष्टे (भवति चेत्) कः अर्थवान् कः दरिद्रः च ? We, here, are contented with garments made of bark of wood. You are contented with finely woven garments. Here, the contentment is the same. There is no difference (in the contentment). On the other hand, he who has abundant desire is poor. If there is contentment in the mind, who is rich and who is poor?
त्वम् दुकूलैः
(परितुष्टाः भवति) ।
You are contented with finely woven garments.
इह परितोषः
सम (भवति) ।
Here, the contentment is the same.
निर्विशेषः
विशेषः (भवति) ।
No difference is the difference.
तु यस्य
तृष्णा विशाला
सः दरिद्रः भवति ।
On the other hand, he who has abundant desire is poor.
मनसि परितुष्टे
(भवति चेत्)
कः अर्थवान्
कः दरिद्रः च ?
If there is contentment in the mind, who is rich and who is poor?

Comments