परिचयः - सूक्तिः #01


कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
कार्याणाम् कार्य / नपुं / ष.वि / ब.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + ण्यत् = कार्य / त्रि (-यः-या-यं)
(= what should be done)
of the tasks, tasks's
कर्मणा कर्मन् / नपुं / तृ.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + कर्मणि मनिँन् = कर्मन् / नपुं (-र्म)
(= action)
by action, by effort
पारम् पार / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
पार [पार कर्मसमाप्तौ ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to end, to complete)

पदविवरणम् :-
पार + पचादिः अच् = पार / नपुं (-रं)
(= complete)
complete
यः यद् / पुं / प्र.वि / ए.व who
गच्छति गम् + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)
goes
सः तद् / पुं / प्र.वि / ए.व he
बुद्धिमान् बुद्धिमत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
बुध् [बुधिँर् बोधने ; भ्वादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to know, to understand, to be awakened with knowledge,
to be restored to senses, to think, to learn)


पदविवरणम् :-
बुध् + क्तिन् = बुद्धि / स्त्री (-द्धिः)
(= understanding, intellect)
बुद्धि + मतुँप् = बुद्धिमत् / त्रि (-मान्-मती-मत्)
(= one who has intelligence → the wise, learned)

बुद्धिमत् / पुं ए.व द्वि.व ब.व
प्र.वि बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः
सं.प्र.वि बुद्धिमन् बुद्धिमन्तौ बुद्धिमन्तः
द्वि.वि बुद्धिमन्तम् बुद्धिमन्तौ बुद्धिमतः
तृ.वि बुद्धिमता बुद्धिमद्भ्याम् बुद्धिमद्भिः
च.वि बुद्धिमते बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
प.वि बुद्धिमतः बुद्धिमद्भ्याम् बुद्धिमद्भ्यः
ष.वि बुद्धिमतः बुद्धिमतोः बुद्धिमताम्
स.वि बुद्धिमति बुद्धिमतोः बुद्धिमत्सु

one who has the intelligence (the wise or the learned)

Go Top
विषयः विवरणम्
अन्वयः यः कर्मणा कार्याणां पारं गच्छति सः बुद्धिमान् (अस्ति) ।
Purport One who completes his tasks, through effort, is a wise man.

Comments