छन्दः परिचय ।



॥ छन्दः परिचयः ॥


  • छन्दः इत्युक्ते वेदः, पद्यम्, इच्छा, आह्लादनम् , विन्यासम् ।
    • वेदः → पाणिनीय सूत्रेषु " छन्दसि " इति पदं वैदिक~प्रयोगान् उद्दिश्य कथयति ।
    • पद्यम् → साहित्यदर्पणे " छन्दोबद्धपदं पद्यम् " इति उक्तम् ।
    • इच्छा → स्वच्छन्दम् ( = इछानुसारम् ) ।
    • आह्लादनम् → छन्दयति ( = आह्लादयति ) , आनन्ददायकः ।
    • विन्यासम् → अक्षराणां विन्यास~विशेषः, वर्ण~विन्यासम् ।
  • छन्दः वेदाङ्गेषु अपि अन्तर्भवति ।
    • शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं तथा ।
      कल्पश्चेते षडङ्गानि वेदस्याहुर्मनीषिणः ॥
Credit: Chandas - Intro to Sanskrit Prosody by Dr. Sowmya Krishnapur

Comments