॥ सन्धेः अभ्यासः ॥


॥ सन्धेः अभ्यासः ॥



























Go Top
क्रमः प्रश्नः उत्तरम्

वेणोर्वादकः




  उचितम् उत्तरम् = (आ)

वेणोः + वादकः
= वेण् + ओ + ः + व् + आदकः
= वेण् + ओ + (ः → र्) + व् + आदकः [ विसर्ग-रेफादेशः ]
= वेणोर्वादकः

नमः + नमः




  उचितम् उत्तरम् = (अ)

नमः + नमः
= नम् + अ + ः + नमः [ अ + ः + मृदु ]
= नम् + अ + (ः → उ) + नमः [ विसर्ग-उकारादेशः ]
= नम् + (अ + उ) ⇒ ओ + नमः [ गुण ६.१.८७ ]
= नमो नमः

कुर्वन्नास्ते




  उचितम् उत्तरम् = (ई)

कुर्वन् + आस्ते
= कुर्व् + अ + न् + [न्] + आस्ते [ ङमुडागम ८.३.३२ ]
= कुर्वन्नास्ते

विद्यालयः




  उचितम् उत्तरम् = (आ)

विद्या + आलयः
= विद्य् + (आ + आ) + लयः
= विद्य् + (आ + आ) ⇒ आ + लयः [ सवर्णदीर्घ ६.१.१०१ ]
= विद्यालयः

षण्मासाः




  उचितम् उत्तरम् = (ई)

षष् + मासाः
= ष + (ष् → ड्) + मासाः [ जश्त्व ८.२.३९ ]
= ष + (ड् → ण्) + म् + आसाः [ अनुनासिक ८.४.४५ ]
= षण्मासाः

विश्व + ऐक्यम्




  उचितम् उत्तरम् = (आ)

विश्व + ऐक्यम्
= विश्व् + (अ + ऐ) + क्यम्
= विश्व् + (अ + ऐ) ⇒ ऐ + क्यम् [ वृद्धि ६.१.८८ ]
= विश्वैक्यम्

तच् + शुभ्रम्




  उचितम् उत्तरम् = (इ)

तत् + शुभ्रम्
= त + (त् → द्) + शुभ्रम् [ जश्त्व ८.२.३९ ]
= त + (द् → ज्) + शुभ्रम् [ श्चुत्व ८.४.४० ]
= त + (ज् → च्) + शुभ्रम् [ चर्त्व ८.४.५५ ]
= त + च् + (श् → छ्) + उ + भ्रम् [ छत्व ८.४.६३ ]
= तच्छुभ्रम्

तत् + शुभ्रम्
= त + (त् → द्) + शुभ्रम् [ जश्त्व ८.२.३९ ]
= त + (द् → ज्) + शुभ्रम् [ श्चुत्व ८.४.४० ]
= त + (ज् → च्) + शुभ्रम् [ चर्त्व ८.४.५५ ]
= तच्शुभ्रम्

गृहेऽतिथिः




  उचितम् उत्तरम् = (अ)

गृहे + अतिथिः
= गृह् + ए + अ + तिथिः
= गृह् + (ए + अ) ⇒ एऽ + तिथिः [ पूर्वरूप ६.१.१०९ ]
= गृहेऽतिथिः

वृक्षाष्षट्




  उचितम् उत्तरम् = (आ)

वृक्षाः + षट्
= वृक्ष् + आ + ः + षट्
= वृक्ष् + आ + (ः → स्) + षट् [ विसर्ग-सकारादेशः ]
= वृक्षा + (स् → ष्) + ष् + अट् [ ष्टुत्व ८.४.४१ ]
= वृक्षाष्षट्
१०

श्रीपतिः + अस्ति




  उचितम् उत्तरम् = (अ)

श्रीपतिः + अस्ति
= श्रीपत् + इ + ः + अ + स्ति
= श्रीपत् + इ + (ः → र्) + अ + स्ति [ विसर्ग-रेफादेशः ]
= श्रीपतिरस्ति
११

टवर्गस् + टादिः




  उचितम् उत्तरम् = (ई)

टवर्गः + टादिः
= टवर्ग् + अ + ः + टादिः
= टवर्ग् + अ + (ः → स्) + टादिः [ विसर्ग-सकारादेशः ]
= टवर्ग + (स् → ष्) + ट् + आदिः [ ष्टुत्व ८.४.४१ ]
= टवर्गष्टादिः
१२

उत्थ्थातव्यम्




  उचितम् उत्तरम् = (अ)

उत् + स्थातव्यम्
= उत् + (स् → थ्) + थातव्यम् [ पूर्वसवर्ण ]
= उत्थ्थातव्यम्

उत् + स्थातव्यम्
= उत् + (स् → थ्) + थातव्यम् [ पूर्वसवर्ण ]
= उत् + (थ् ⇝ x) + थातव्यम् [ थकारस्य विकल्पेन लोपः ]
= उत्थातव्यम्
१३

सुहृद् + हृष्टः




  उचितम् उत्तरम् = (ई)

सुहृत् + हृष्टः
= सुहृ + (त् → द्) + हृष्टः [ जश्त्व ८.२.३९ ]
= सुहृद् + (ह् → ध्) + ऋष्टः [ पूर्वसवर्ण ]
= सुहृद्धृष्टः
१४

बलवान् + तर्कः




  उचितम् उत्तरम् = (आ)

बलवान् + तर्कः
= बलवारुँ + तर्कः [ रुँत्वम् ८.३.०७ ]
= बलवांरुँ + तर्कः [ अनुस्वार ८.३.२३ ]
= बलवांः + तर्कः [ विसर्गः ]
= बलवांस् + तर्कः [ विसर्ग-सकारादेशः / सत्वम् ]
= बलवांस्तर्कः

बलवान् + तर्कः
= बलवारुँ + तर्कः [ रुँत्वम् ८.३.०७ ]
= बलवाँरुँ + तर्कः [ अनुनासिक ८.४.४५ ]
= बलवाँः + तर्कः [ विसर्गः ]
= बलवाँस् + तर्कः [ विसर्ग-सकारादेशः / सत्वम् ]
= बलवाँस्तर्कः
१५

वाक् + शस्त्रम्




  उचितम् उत्तरम् = (अ)

वाक् + शस्त्रम्
= वा + (क् → ग्) + शस्त्रम् [ जश्त्व ८.२.३९ ]
= वा + (ग् → क्) + शस्त्रम् [ चर्त्व ८.४.५५ ]
= वा + क् + (श् → छ्) + अ + स्त्रम् [ छत्व ८.४.६३ ]
= वाक्छस्त्रम्

वाक् + शस्त्रम्
= वा + (क् → ग्) + शस्त्रम् [ जश्त्व ८.२.३९ ]
= वा + (ग् → क्) + शस्त्रम् [ चर्त्व ८.४.५५ ]
= वाक्शस्त्रम्
१६

गावश्चरन्ति




  उचितम् उत्तरम् = (इ)

गावः + चरन्ति
= गाव् + अ + ः + चरन्ति
= गाव + (ः → स्) + चरन्ति [ विसर्ग-सकारादेशः ]
= गाव + (स् → श्) + च् + अरन्ति [ श्चुत्व ८.४.४० ]
= गावश्चरन्ति
१७

घस्लित्याह




  उचितम् उत्तरम् = (अ)

घसॢ + इत्याह
= घस् + (ऌ + इ) + त्याह
= घस् + (ऌ → ल् + इ) + त्याह [ यण् ६.१.७७ ]
= घस्लित्याह
१८

मालायाम् + सूत्रम्




  उचितम् उत्तरम् = (आ)

मालायाम् + सूत्रम्
= मालाया + (म् → ं) + सूत्रम् [ अनुस्वार ८.३.२३ ]
= मालायां सूत्रम्
१९

कुतः + तत्र




  उचितम् उत्तरम् = (ई)

कुतः + तत्र
= कुत् + अ + ः + त् + अत्र
= कुत् + अ + (ः → स्) + त् + अत्र [ विसर्ग-सकारादेशः ]
= कुतस्तत्र
२०

छात्राः + अस्मिन्




  उचितम् उत्तरम् = (आ)

छात्राः + अस्मिन्
= छात्र् + आ + ः + अ + स्मिन्
= छात्र् + आ + (ः ⇝ x) + अ + स्मिन् [ विसर्ग-लोपः ]
= छात्रा अस्मिन्
२१

अभ्यासात् + ज्ञानम्




  उचितम् उत्तरम् = (इ)

अभ्यासात् + ज्ञानम्
= अभ्यासा + (त् → द्) + ज्ञानम् [ जश्त्व ८.२.३९ ]
= अभ्यासा + (द् → ज्) + ज्ञानम् [ श्चुत्व ८.४.४० ]
= अभ्यासाज्ज्ञानम्
२२

वृक्ष एधते




  उचितम् उत्तरम् = (आ)

वृक्षः + एधते
= वृक्ष् + अ + ः + ए + धते
= वृक्ष् + अ + (ः ⇝ x) + ए + धते [ विसर्ग-लोपः ]
= वृक्ष एधते
२३

हरयागच्छ




  उचितम् उत्तरम् = (इ)

हरे + आगच्छ
= हर् + (ए + आ) + गच्छ
= हर् + (ए → अय् + आ) + गच्छ [ अयादि ६.१.७८ ]
= हरयागच्छ
२४

गताविमौ




  उचितम् उत्तरम् = (ई)

गतौ + इमौ
= गत् + (औ + इ) + मौ
= गत् + (औ → आव् + इ) + मौ [ अयादि ६.१.७८ ]
= गताविमौ
२५

सर्वस्मिन् + इति




  उचितम् उत्तरम् = (आ)

सर्वस्मिन् + इति
= सर्वस्म् + इ + न् + [न्] + इति [ ङमुडागम ८.३.३२ ]
= सर्वस्मिन्निति
२६

मुरारिर्जितः




  उचितम् उत्तरम् = (अ)

मुरारिः + जितः
= मुरार् + इ + ः + ज् + इतः [ इ + ः + मृदु ]
= मुरार् + इ + (ः → र्) + ज् + इतः [ विसर्ग-रेफादेशः ]
= मुरारिर्जितः
२७

मात्रौदार्यम्




  उचितम् उत्तरम् = (इ)

मातृ + औदार्यम्
= मात् + (ऋ + औ) + दार्यम्
= मात् + (ऋ → र् + औ) + दार्यम् [ यण् ६.१.७७ ]
= मात्रौदार्यम्
२८

सत्यं वद




  उचितम् उत्तरम् = (अ)

सत्यम् + वद
= सत्यं + वद [ अनुस्वार ८.३.२३ ]
२९

होतॄकारः




  उचितम् उत्तरम् = (आ)

होतृ + ऌकारः
= होत् + (ऋ + ऌ) + कारः
= होत् + (ऋ + ऌ) ⇒ ॠ + कारः [ सवर्णदीर्घ ६.१.१०१ ]
= होतॄकारः
३०

प्रागेव




  उचितम् उत्तरम् = (ई)

प्राक् + एव
= प्रा + (क् → ग्) + एव [ जश्त्व ८.२.३९ ]
= प्रागेव
३१

ममल्कारः




  उचितम् उत्तरम् = (आ)

मम + ऌकारः
= मम् + (अ + ऌ) + कारः
= मम् + (अ + ऌ) ⇒ अल् + कारः [ गुण ६.१.८७ ]
= ममल्कारः
३२

औषधं + जगतः




  उचितम् उत्तरम् = (अ)

औषधम् + जगतः
= औषध + (म् → ं) + ज् + अगतः [ अनुस्वार ८.३.२३ ]
= औषध + (ं → ञ्) + ज् + अगतः [ परसवर्ण (case 1) ८.४.५८ ]
= औषधञ्जगतः
३३

त्रिष्टुभ् + मयम्




  उचितम् उत्तरम् = (ई)

त्रिष्टुभ् + मयम्
= त्रिष्टु + (भ् → ब्) + मयम् [ जश्त्व ८.२.३९ ]
= त्रिष्टु + (ब् → म्) + म् + अयम् [ अनुनासिक ८.४.४५ ]
= त्रिष्टुम्मयम् (नित्यः)
३४

समन्तात् + लोकान्




  उचितम् उत्तरम् = (इ)

समन्तात् + लोकान्
= समन्ता + (त् → द्) + लोकान् [ जश्त्व ८.२.३९ ]
= समन्ता+ (द् → ल्) + ल् + ओकान् [ परसवर्ण (case 3 & 4) ८.४.६० ]
= समन्ताल्लोकान्
३५

सदैव




  उचितम् उत्तरम् = (आ)

सदा + एव
= सद् + (आ + ए) + व
= सद् + (आ + ए) ⇒ ऐ + व [ वृद्धि ६.१.८८ ]
= सदैव
३६

उद् + डयनम्




  उचितम् उत्तरम् = (अ)

उत् + डयनम्
= उ + (त् → द्) + डयनम् [ जश्त्व ८.२.३९ ]
= उ + (द् → ड्) + ड् + अयनम् [ ष्टुत्व ८.४.४१ ]
= उड्डयनम्
३७

अक्षर + छन्दः




  उचितम् उत्तरम् = (आ)

अक्षर + छन्दः
= अक्षर् + अ + [च्] + छन्दः [ तुगागम ६.१.७३ नित्यः ]
= अक्षरच्छन्दः
३८

अस्मद् + पुत्रः




  उचितम् उत्तरम् = (अ)

अस्मत् + पुत्रः
= अस्म + (त् → द्) + पुत्रः [ जश्त्व ८.२.३९ ]
= अस्म + (द् → त्) + पुत्रः [ चर्त्व ८.४.५५ ]
= अस्मत्पुत्रः
३९

कवेः + आशयः




  उचितम् उत्तरम् = (इ)

कवेः + आशयः
= कव् + ए + ः + आ + शयः
= कव् + ए + (ः → र्) + आ + शयः [ विसर्ग-रेफादेशः ]
= कवेराशयः
४०

परम + ईश्वरः




  उचितम् उत्तरम् = (आ)

परम + ईश्वरः
= परम् + (अ + ई) + श्वरः
= परम् + (अ + ई) ⇒ ए + श्वरः [ गुण ६.१.८७ ]
= परमेश्वरः
४१

पश्योपरि




  उचितम् उत्तरम् = (अ)

पश्य + उपरि
= पश्य् + (अ + उ) + परि
= पश्य् + (अ + उ) ⇒ ओ + परि [ गुण ६.१.८७ ]
= पश्योपरि
४२

उत् + स्तम्भनीयः




  उचितम् उत्तरम् = (इ)

उत् + स्तम्भनीयः
= उत् + (स् → थ्) + तम्भनीयः [ पूर्वसवर्ण ]
= उत्थ्तम्भनीयः

उत् + स्तम्भनीयः
= उत् + (स् → थ्) + तम्भनीयः [ पूर्वसवर्ण ]
= उत् + (थ् ⇝ x) + तम्भनीयः [ थकारस्य विकल्पेन लोपः ]
= उत्तम्भनीयः
४३

पञ्चैते




  उचितम् उत्तरम् = (ई)

पञ्च + एते
= पञ्च् + (अ + ए) + ते
= पञ्च् + (अ + ए) ⇒ ऐ + ते [ वृद्धि ६.१.८८ ]
= पञ्चैते
४४

पाठः + भवति




  उचितम् उत्तरम् = (इ)

पाठः + भवति
= पाठ् + अ + ः + भवति
= पाठ् + अ + (ः → उ) + भवति [ विसर्ग-उकारादेशः ]
= पाठ् + (अ + उ) ⇒ ओ + भवति [ गुण ६.१.८७ ]
= पाठो भवति
४५

महा + औदार्यम्




  उचितम् उत्तरम् = (अ)

महा + औदार्यम्
= मह् + (आ + औ) + दार्यम्
= मह् + (आ + औ) ⇒ औ + दार्यम् [ वृद्धि ६.१.८८ ]
= महौदार्यम्
४६

हर्षश्चतुरः




  उचितम् उत्तरम् = (इ)

हर्षः + चतुरः
= हर्ष् + अ + ः + चतुरः
= हर्ष् + अ + (ः → स्) + चतुरः [ विसर्ग-सकारादेशः ]
= हर्ष + (स् → श्) + च् + अतुरः [ श्चुत्व ८.४.४० ]
= हर्षश्चतुरः
४७

प्रेक्षकाः + अपश्यन्




  उचितम् उत्तरम् = (ई)

प्रेक्षकाः + अपश्यन्
= प्रेक्षक् + आ + ः + अ + पश्यन्
= प्रेक्षक् + आ + (ः ⇝ x) + अ + पश्यन् [ विसर्ग-लोपः ]
= प्रेक्षका अपश्यन्
४८

भवत्वैकाग्र्यम्




  उचितम् उत्तरम् = (अ)

भवतु + ऐकाग्र्यम्
= भवत् + (उ + ऐ) + काग्र्यम्
= भवत् + (उ → व् + ऐ) + काग्र्यम् [ यण् ६.१.७७ ]
भवत्वैकाग्र्यम्
४९

मन्दिरम्




  उचितम् उत्तरम् = (आ)

मं + दिरम्
= म + (ं → न्) + द् + इरम् [ परसवर्ण (case 1) ८.४.५८ ]
मन्दिरम्
५०

फलं खादित्वा




  उचितम् उत्तरम् = (ई)

फलम् + खादित्वा
= फल + (म् → ं) + ख् + आदित्वा [ अनुस्वार ८.३.२३ ]
= फलं खादित्वा

फलम् + खादित्वा
= फल + (म् → ं) + ख् + आदित्वा [ अनुस्वार ८.३.२३ ]
= फल + (ं → ङ्) + ख् + आदित्वा [ परसवर्ण (case 1) ८.४.५८ ]
{ पदान्ते आदेशसन्धिकार्यं विकल्पेन भवति । }
= फलङ्खादित्वा
५१

विष्णवागच्छ




  उचितम् उत्तरम् = (आ)

विष्णो + आगच्छ
= विष्ण् + (ओ + आ) + गच्छ
= विष्ण् + (ओ → अव् + आ) + गच्छ [ अयादि ६.१.७८ ]
= विष्णवागच्छ
५२

स्रग्धराच्छन्दः




  उचितम् उत्तरम् = (अ)

स्रग्धरा + छन्दः
= स्रग्धर् + आ + [च्] + छन्दः [ तुगागम ६.१.७६ विकल्पः ]
= स्रग्धराच्छन्दः
५३

मार्गे + अस्ति




  उचितम् उत्तरम् = (आ)

मार्गे + अस्ति
= मार्ग् + ए + अ + स्ति
= मार्ग् + (ए + अ) ⇒ एऽ + स्ति [ पूर्वरूप ६.१.१०९ ]
= मार्गेऽस्ति
५४

गजोऽग्रतः




  उचितम् उत्तरम् = (अ)

गजः + अग्रतः
= गज् + अ + ः + अ + ग्रतः
= गज् + अ + (ः → उ) + अ + ग्रतः [ विसर्ग-उकारादेशः ]
= गज् + (अ + उ) ⇒ ओ + अ + ग्रतः [ गुण ६.१.८७ ]
= गज् + (ओ + अ) ⇒ ओऽ + ग्रतः [ पूर्वरूप ६.१.१०९ ]
= गजोऽग्रतः
५५

ततोऽपि




  उचितम् उत्तरम् = (ई)

ततः + अपि
= तत् + अ + ः + अ + पि
= तत् + अ + (ः → उ) + अ + पि [ विसर्ग-उकारादेशः ]
= तत् + (अ + उ) ⇒ ओ + अ + पि [ गुण ६.१.८७ ]
= तत् + (ओ + अ) ⇒ ओऽ + पि [ पूर्वरूप ६.१.१०९ ]
= ततोऽपि
५६

तट्ठकारः




  उचितम् उत्तरम् = (आ)

तत् + ठकारः
= त + (त् → द्) + ठकारः [ जश्त्व ८.२.३९ ]
= त + (द् → त्) + ठकारः [ चर्त्व ८.४.५५ ]
= त + (त् → ट्) + ठ् + अकारः [ ष्टुत्व ८.४.४१ ]
= तट्ठकारः
५७

रामः + तनयः




  उचितम् उत्तरम् = (इ)

रामः + तनयः
= राम् + अ + ः + त् + अनयः
= राम् + अ + (ः → स्) + त् + अनयः [ विसर्ग-सकारादेशः ]
= रामस्तनयः
५८

मात्रे + अर्पितम्




  उचितम् उत्तरम् = (आ)

मात्रे + अर्पितम्
= मात्र् + ए + अ + र्पितम्
= मात्र् + (ए + अ) ⇒ एऽ + र्पितम् [ पूर्वरूप ६.१.१०९ ]
= मात्रेऽर्पितम्
५९

महान् + लाभः




  उचितम् उत्तरम् = (ई)

महान् + लाभः
= महा + (न् → ल्ँ) + ल् + आभः [ परसवर्ण (case 3 & 4) ८.४.६० ]
= महाल्ँलाभः
६०

पठनं + कुरु




  उचितम् उत्तरम् = (अ)

पठनम् + कुरु
= पठन + (म् → ं) + क् + उरु [ अनुस्वार ८.३.२३ ]
= पठनं कुरु

पठनम् + कुरु
= पठन + (म् → ं) + क् + उरु [ अनुस्वार ८.३.२३ ]
= पठन + (ं → ङ्) + क् + उरु [ परसवर्ण (case 1) ८.४.५८ ]
{ पदान्ते आदेशसन्धिकार्यं विकल्पेन भवति । }
= पठनङ्कुरु
६१

एष गणेशः




  उचितम् उत्तरम् = (आ)

एषः गणेशः
= एष + (ः ⇝ x) + ग् + अणेशः [ विसर्ग-लोपः ]
= एष गणेशः
६२

ऋषीन् + तर्पय




  उचितम् उत्तरम् = (अ)

ऋषीन् + तर्पय
= ऋषीरुँ + तर्पय [ रुँत्वम् ८.३.०७ ]
= ऋषींरुँ + तर्पय [ अनुस्वार ८.३.२३ ]
= ऋषींः + तर्पय [ विसर्गः ]
= ऋषींस् + तर्पय [ विसर्ग-सकारादेशः / सत्वम् ]
= ऋषीँस्तर्पय

ऋषीन् + तर्पय
= ऋषीरुँ + तर्पय [ रुँत्वम् ८.३.०७ ]
= ऋषीँरुँ + तर्पय [ अनुनासिक ८.४.४५ ]
= ऋषीँः + तर्पय [ विसर्गः ]
= ऋषीँस् + तर्पय [ विसर्ग-सकारादेशः / सत्वम् ]
= ऋषीँस्तर्पय
६३

अच् + आदेशः




  उचितम् उत्तरम् = (इ)

अच् + आदेशः
= अ + (च् → ज्) + आदेशः [ जश्त्व ८.२.३९ ]
= अजादेशः
६४

सम्राड् + मनसि




  उचितम् उत्तरम् = (अ)

सम्राट् + मनसि
= सम्रा + (ट् → ड्) + मनसि [ जश्त्व ८.२.३९ ]
= सम्रा + (ड् → ण्) + म् + अनसि [ अनुनासिक ८.४.४५ ]
= सम्राण्मनसि
६५

सम्भवः




  उचितम् उत्तरम् = (आ)

सं + भवः
= स + (ं + भ्) + अवः
= स + (ं → म्) + भ् + अवः [ परसवर्ण (case 1) ८.४.५८ ]
{ पदमध्ये आदेशसन्धिकार्यं नित्यं भवति । }
= सम्भवः
६६

गुरुम् + स्मरामि




  उचितम् उत्तरम् = (अ)

गुरुम् + स्मरामि
= गुरु + (म् → ं) + स्मरामि [ अनुस्वार ८.३.२३ ]
= गुरुं स्मरामि
६७

तरूंस्तक्ष्णोति




  उचितम् उत्तरम् = (आ)

तरून् + तक्ष्णोति
= तरूरुँ + तक्ष्णोति [ रुँत्वम् ८.३.०७ ]
= तरूंरुँ + तक्ष्णोति [ अनुस्वार ८.३.२३ ]
= तरूंः + तक्ष्णोति [ विसर्गः ]
= तरूंस् + तक्ष्णोति [ विसर्ग-सकारादेशः / सत्वम् ]
= तरूंस्तक्ष्णोति

तरून् + तक्ष्णोति
= तरूरुँ + तक्ष्णोति [ रुँत्वम् ८.३.०७ ]
= तरूँरुँ + तक्ष्णोति [ अनुनासिक ८.४.४५ ]
= तरूँः + तक्ष्णोति [ विसर्गः ]
= तरूँस् + तक्ष्णोति [ विसर्ग-सकारादेशः / सत्वम् ]
= तरूँस्तक्ष्णोति
६८

करोतूत्सवम्




  उचितम् उत्तरम् = (अ)

करोतु + उत्सवम्
= करोत् + (उ + उ) + त्सवम्
= करोत् + (उ + उ) ⇒ ऊ + त्सवम् [ सवर्णदीर्घ ६.१.१०१ ]
= करोतूत्सवम्
६९

तिर्यक् + नयति




  उचितम् उत्तरम् = (आ)

तिर्यक् + नयति
= तिर्य + (क् → ग्) + नयति [ जश्त्व ८.२.३९ ]
= तिर्य + (ग् → ङ्) + न् + अयति [ अनुनासिक ८.४.४५ ]
= तिर्यङ्नयति
७०

तस्यौदनः




  उचितम् उत्तरम् = (ई)

तस्य + ओदनः
= तस्य् + (अ + ओ) + दनः
= तस्य् + (अ + ओ) ⇒ औ + दनः [ वृद्धि ६.१.८८ ]
= तस्यौदनः
७१

क्रीडन् + अर्भकः




  उचितम् उत्तरम् = (अ)

क्रीडन् + अर्भकः
= क्रीड् + अ + न् + [न्] + अर्भकः [ ङमुडागम ८.३.३२ ]
= क्रीडन्नर्भकः
७२

तच्छरीरम्




  उचितम् उत्तरम् = (इ)

तत् + शरीरम्
= त + (त् → द्) + शरीरम् [ जश्त्व ८.२.३९ ]
= त + (द् → ज्) + शरीरम् [ श्चुत्व ८.४.४० ]
= त + (ज् → च्) + शरीरम् [ चर्त्व ८.४.५५ ]
= त + च् + (श् → छ्) + अ + रीरम् [ छत्व ८.४.६३ ]
= तच्छरीरम्

तत् + शरीरम्
= त + (त् → द्) + शरीरम् [ जश्त्व ८.२.३९ ]
= त + (द् → ज्) + शरीरम् [ श्चुत्व ८.४.४० ]
= त + (ज् → च्) + शरीरम् [ चर्त्व ८.४.५५ ]
= तच्शरीरम्
७३

महत्तल्पम्




  उचितम् उत्तरम् = (अ)

महत् + तल्पम्
= मह + (त् → द्) + तल्पम् [ जश्त्व ८.२.३९ ]
= मह + (द् → त्) + तल्पम् [ चर्त्व ८.४.५५ ]
= महत्तल्पम्
७४

वनेऽग्निः




  उचितम् उत्तरम् = (आ)

वने + अग्निः
= वन् + ए + अ +ग्निः
= वन् + (ए + अ) ⇒ एऽ +ग्निः [ पूर्वरूप ६.१.१०९ ]
= वनेऽग्निः
७५

अट् + आगमः




  उचितम् उत्तरम् = (अ)

अट् + आगमः
= अ + (ट् → ड्) + आगमः [ जश्त्व ८.२.३९ ]
= अडागमः
७६

अप् + इन्धनः




  उचितम् उत्तरम् = (आ)

अप् + इन्धनः
= अ + (प् → ब्) + इन्धनः [ जश्त्व ८.२.३९ ]
= अबिन्धनः
७७

संस्कृत + छात्रः




  उचितम् उत्तरम् = (अ)

संस्कृत + छात्रः
= संस्कृत् + अ + [च्] + छात्रः [ तुगागम ६.१.७३ नित्यः ]
= संस्कृतच्छात्रः
७८

चक्रिण्ढौकसे




  उचितम् उत्तरम् = (इ)

चक्रिन् + ढौकसे
= चक्रि + न् + ढ् + औकसे
= चक्रि + (न् → ण्) + ढ् + औकसे [ ष्टुत्व ८.४.४१ ]
= चक्रिण्ढौकसे
७९

बृहच्छिद्रम्




  उचितम् उत्तरम् = (आ)

बृहत् + छिद्रम्
= बृह + (त् → द्) + छिद्रम् [ जश्त्व ८.२.३९ ]
= बृह + (द् → ज्) + छिद्रम् [ श्चुत्व ८.४.४० ]
= बृह + (ज् → च्) + छिद्रम् [ चर्त्व ८.४.५५ ]
= बृहच्छिद्रम्
८०

तस्यायोदनम्




  उचितम् उत्तरम् = (अ)

तस्यै + ओदनम्
= तस्य् + (ऐ + ओ) + दनम्
= तस्य् + (ऐ → आय् + ओ) + दनम् [ अयादि ६.१.७८ ]
= तस्यायोदनम्
८१

भगवाञ्श्रीपतिः




  उचितम् उत्तरम् = (इ)

भगवान् + श्रीपतिः
= भगवा + न् + श् + रीपतिः
= भगवा + (न् → ञ्) + श् + रीपतिः [ श्चुत्व ८.४.४० ]
= भगवाञ्श्रीपतिः
८२

मृगो + अधावत्




  उचितम् उत्तरम् = (अ)

मृगो + अधावत्
= मृग् + ओ + अ + धावत्
= मृग् + (ओ + अ) ⇒ ओऽ + धावत् [ पूर्वरूप ६.१.१०९ ]
= मृगोऽधावत्
८३

एतच्छृणु




  उचितम् उत्तरम् = (इ)

एतत् + शृणु
= एत + (त् → द्) + शृणु [ जश्त्व ८.२.३९ ]
= एत + (द् → ज्) + शृणु [ श्चुत्व ८.४.४० ]
= एत + (ज् → च्) + शृणु [ चर्त्व ८.४.५५ ]
= एत + च् + (श् → छ्) + ऋ + णु [ छत्व ८.४.६३ ]
= एतच्छृणु

एतत् + शृणु
= एत + (त् → द्) + शृणु [ जश्त्व ८.२.३९ ]
= एत + (द् → ज्) + शृणु [ श्चुत्व ८.४.४० ]
= एत + (ज् → च्) + शृणु [ चर्त्व ८.४.५५ ]
= एतच्शृणु
८४

सत् + गुणः




  उचितम् उत्तरम् = (आ)

सत् + गुणः
= स + (त् → द्) + गुणः [ जश्त्व ८.२.३९ ]
= सद्गुणः
८५

बलवाञ्शक्रः




  उचितम् उत्तरम् = (अ)

बलवान् + चक्रः
= बलवा + न् + च् + अक्रः
= बलवा + (न् → ञ्) + च् + अक्रः [ श्चुत्व ८.४.४० ]
= बलवाञ्चक्रः
८६

अनेकाष्टीकाः




  उचितम् उत्तरम् = (इ)

अनेकाः + टीकाः
= अनेक् + आ + ः + ट् + ईकाः
= अनेक् + आ + (ः → स्) + ट् + ईकाः [ विसर्ग-सकारादेशः ]
= अनेक् + आ + (स् → ष्) + ट् + ईकाः [ ष्टुत्व ८.४.४१ ]
= अनेकाष्टीकाः
८७

पचतु + ओदनम्




  उचितम् उत्तरम् = (अ)

पचतु + ओदनम्
= पचत् + (उ + ओ) + दनम्
= पचत् + (उ → व् + ओ) + दनम् [ यण् ६.१.७७ ]
= पचत्वोदनम्
८८

हरिर्गच्छति




  उचितम् उत्तरम् = (इ)

हरिः + गच्छति
= हर् + इ + ः + ग् + अच्छति
= हर् + इ + (ः → र्) + ग् + अच्छति [ विसर्ग-रेफादेशः ]
= हरिर्गच्छति
८९

यतः + तरुणः




  उचितम् उत्तरम् = (आ)

यतः + तरुणः
= यत् + अ + ः + त् + अरुणः
= यत् + अ + (ः → स्) + त् + अरुणः [ विसर्ग-सकारादेशः ]
= यतस्तरुणः
९०

नास्त्यसाध्यम्




  उचितम् उत्तरम् = (अ)

न + अस्ति
= न् + (अ + अ) + स्ति
= न् + (अ + अ) ⇒ आ + स्ति [ सवर्णदीर्घ ६.१.१०१ ]
= नास्ति

नास्ति + असाध्यम्
= नास्त् + (इ + अ) + साध्यम्
= नास्त् + (इ → य् + अ) + साध्यम् [ यण् ६.१.७७ ]
= नास्त्यसाध्यम्
९१

ङमुट् + णकारः




  उचितम् उत्तरम् = (आ)

ङमुट् + णकारः
= ङमु + (ट् → ड्) + णकारः [ जश्त्व ८.२.३९ ]
= ङमु + (ड् → ण्) + ण् + अकारः [ अनुनासिक ८.४.४५ ]
= ङमुण्णकारः
९२

देवेभ्यः + इह




  उचितम् उत्तरम् = (अ)

देवेभ्यः + इह
= देवेभ्य् + अ + ः + इ + ह
= देवेभ्य् + अ + (ः ⇝ x) + इ + ह [ विसर्ग-लोपः ]
= देवेभ्य इह
९३

कौ + आगतौ




  उचितम् उत्तरम् = (इ)

कौ + आगतौ
= क् + (औ + आ) + गतौ
= क् + (औ → आव् + आ) + गतौ [ अयादि ६.१.७८ ]
= कावागतौ
९४

मातॄद्धिः




  उचितम् उत्तरम् = (आ)

मातृ + ऋद्धिः
= मात् + (ऋ + ऋ) + द्धिः
= मात् + (ऋ + ऋ) ⇒ ॠ + द्धिः [ सवर्णदीर्घ ६.१.१०१ ]
= मातॄद्धिः
९५

रामः + राजा




  उचितम् उत्तरम् = (ई)

रामः + राजा
= राम् + अ + ः + र् + आजा
= राम् + अ + (ः → उ) + र् + आजा [ विसर्ग-उकारादेशः ]
= राम् + (अ + उ) ⇒ ओ + राजा [ गुण ६.१.८७ ]
= रामो राजा
९६

वाक्प्रयोगः




  उचितम् उत्तरम् = (आ)

वाक् + प्रयोगः
= वा + (क् → ग्) + प्रयोगः [ जश्त्व ८.२.३९ ]
= वा + (ग् → क्) + प्रयोगः [ चर्त्व ८.४.५५ ]
= वाक्प्रयोगः
९७

षड् + खाद्यानि




  उचितम् उत्तरम् = (अ)

षष् + खाद्यानि
= ष + (ष् → ड्) + खाद्यानि [ जश्त्व ८.२.३९ ]
= ष + (ड् → ट्) + खाद्यानि [ चर्त्व ८.४.५५ ]
= षट्खाद्यानि
९८

यति + इन्द्रः




  उचितम् उत्तरम् = (आ)

यति + इन्द्रः
= यत् + (इ + इ) + न्द्रः
= यत् + (इ + इ) ⇒ ई + न्द्रः [ सवर्णदीर्घ ६.१.१०१ ]
= यतीन्द्रः
९९

महा + ऊर्मिः




  उचितम् उत्तरम् = (अ)

महा + ऊर्मिः
= मह् + (आ + ऊ) + र्मिः
= मह् + (आ + ऊ) ⇒ ओ + र्मिः [ गुण ६.१.८७ ]
= महोर्मिः
१००

ग्रीष्मर्तुः




  उचितम् उत्तरम् = (इ)

ग्रीष्म + ऋतुः
= ग्रीष्म् + (अ + ऋ) + तुः
= ग्रीष्म् + (अ + ऋ) ⇒ अर् + तुः [ गुण ६.१.८७ ]
= ग्रीष्मर्तुः

Comments