परिचयः - सुभाषितम् #19
न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मो न वै यत्र च नास्ति सत्यम्
सत्यं न तद्यच्छलनानुविद्धम् ॥
| पदविभागः | विवरणम् | प्रतिपदार्थम् |
|---|---|---|
| न | अव्ययम् | not |
| सा | तद् / स्त्री / प्र.वि / ए.व | she |
| सभा | सभा / स्त्री / प्र.वि / ए.व | assembly |
| यत्र | अव्ययम् | where |
| न सन्ति | न अस् / प्र.पु / ब.व | is not there |
| वृद्धाः | वृद्ध / पुं / प्र.वि / ब.व | elders |
| वृद्धाः |
वृद्ध / पुं / प्र.वि / ब.व सन्धिविवरणम् :- वृद्धाः + न = वृद्ध् + आ + (: ⇒ x) + न [विसर्गलोपसन्धिः] = वृद्धा न |
elders |
| न | अव्ययम् | not |
| ते | तद् / पुं / प्र.वि / ब.व | they |
| ये | यद् / पुं / प्र.वि / ब.व | who |
| न वदन्ति | न वद् / प्र.पु / ब.व | do not speak |
| धर्मम् | धर्म / पुं / द्वि.वि / ए.व | righteousness |
| धर्मः |
धर्म / पुं / प्र.वि / ए.व सन्धिविवरणम् :- धर्मः + न = धर्म् + अ + (: ⇒ उ) + न [विसर्ग-उकारादेशसन्धिः] = धर्म् + (अ + उ ⇒ ओ) + न [गुणसन्धिः ६.१.८७] = धर्मो न |
righteousness |
| न | अव्ययम् | not |
| वै | पादपूर्णारणार्थकम् | [no meaning] |
| यत्र | अव्ययम् | where |
| च | अव्ययम् | and |
| न अस्ति |
न अस् / प्र.पु / ए.व सन्धिविवरणम् :- न + अस्ति = न् + (अ + अ ⇒ आ) + स्ति [सवर्णदीर्घसन्धिः ६.१.१०१] = नास्ति |
is not there |
| सत्यम् | अव्ययम् | truth |
| सत्यम् | अव्ययम् | truth |
| न | अव्ययम् | not |
| तत् |
तद् / नपुं / प्र.वि / ए.व सन्धिविवरणम् :- तत् + यत् = तद् + यत् [जश्त्वसन्धिः ८.२.३९] = तद्यत् तद्यत् + छलना = तद्यद् + छलना [जश्त्वसन्धिः ८.२.३९] = तद्यज् + छलना [श्चुत्वसन्धिः ८.४.४०] = तद्यच् + छलना [चर्त्वसन्धिः ८.४.५५] = तद्यच्छलना तद्यच्छलना + अनुविद्धम् = तद्यच्छलन् + (आ + अ ⇒ आ) + नुविद्धम् [सवर्णदीर्घसन्धिः ६.१.१०१] = तद्यच्छलनानुविद्धम् |
that |
| यत् | यद् / नपुं / प्र.वि / ए.व | which |
| छलना |
छलना / स्त्री / प्र.वि / ए.व पदविवरणम् :- छल + णिच् + युच् + टाप् = छलना / स्त्री Steps to create छल :- 1) Add कलच् (उणादि प्रत्ययः) ⇒ छो + कलच् = छल । 2) Then create नामधातु ⇒ छल + णिच् = छलि । This is नामधातु, which is to be used in the meaning of छलं करोति । On adding तिङ्, it will be छलायति । छलं करोति इति छलायति । 3) On this छलि, add युच् ⇒ छलि + युच् = छलन । 4) Add टाप् ⇒ छलन + टाप् = छलना । |
deceit |
| अनुविद्धम् |
अनुविद्ध / पुं / द्वि.वि / ए.व पदविवरणम् :- अनु + व्यध् + क्त = अनुविद्ध / पुं & नपुं अनुविद्ध + टाप् = अनुविद्धा / स्त्री |
full of |
| अन्वयः (Prose order) | तात्पर्यम् (Purport) |
|---|---|
| सा न सभा यत्र वृद्धाः न सन्ति । | It is not an assembly, where there are no elders. |
| ते न वृद्धाः ये धर्मं न वदन्ति । | They are not elders, who do not speak the righteousness. |
| वै न धर्मः यत्र सत्यं न अस्ति । | Those are not righteousness, which do not speak the truth. |
| तत् न सत्यं यत् छलना अनुविद्धम् (अस्ति) च । | And, it is not truth, which is full of deceit. |
Comments
Post a Comment